sgrogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sgrogs pa
* kri. garjati — 'khu dang mi mthun sgrogs pa dang druhyati pratigarjati kā.ā.2.61; rauti — kāraṇaṃ kartṛbhūtamiti kṛtvā tadyathā nādasya kāraṇaṃ ghaṇṭeti ‘ghaṇṭā rauti’ ityucyate, tadvat abhi.sphu.325kha/1219; gāyati — tshigs su bcad pa sgrogs gāthā gāyanti a.ka.71.6; da lta'ang gang gis grags pa sgrogs gāyatyadyāpi yatkīrtiḥ a.ka.35.3; ghoṣayati — yasmādayaṃ jātamātra eva saṃsāra iti ghoṣayati, tasmādbhavatu dārakasya saṃsāra iti nāma a.śa.267kha/245; śrāvayati — ānandavacanaṃ sattvānāṃ śrāvayati śi.sa.151ka/146; vijñapayati — ataste īrṣyāhetunā cottarimanuṣyadharmairātmānaṃ vijñapayanti śi.sa.40ka/38; gīyase — cintāmaṇirgīyase tvaṃ ślāghyo jagati jaṅgamaḥ a.ka.23.21; vyāhriyate — śukasārikādibhiḥ vyāhriyate śabdaḥ ta.pa.176kha/811
  • saṃ. i. = sgra dhvānaḥ, śabdaḥ — śabde ninādaninadadhvanidhvānaravasvanāḥ a.ko.1.7.1; nādaḥ — dril bu ni sgrogs pa'i rgyu yin pas dril bus sgrogs so nādasya kāraṇaṃ ghaṇṭeti ghaṇṭā rauti abhi.sphu.325kha/1219; rāvaḥ — tānārtarāvamukharān bhavilaḥ sārthanāyakaḥ uvāca a.ka.36.55; ālāpaḥ — khu byug sgrogs pa'i skal bzang kokilālāpasubhagāḥ kā.ā.2.351; pravyāharaṇam — yā ca daśabalapāramitā … yacca dharmacakrapravartanam… dharmaśaṅkhapravyāharaṇam a.sā.121ka/69; uccāraṇam — nairyāṇikatvam anityaduḥkhaśūnyānātmaśabdoccāraṇatayā ra.vi.124ka/103; kūjitam — ākarṇya karuṇākrandaṃ kurarīkūjitopamam a.ka.3.128; gītiḥ — maṇḍalīkṛtya varhāṇi kaṇṭhairmadhuragītibhiḥ kā.ā.1.70 ii. avaghoṣaṇā, pratijñā — avaghoṣaṇeti pratijñā ta.pa.244kha/204
  • vi. nādī — seng ge'i sgra sgrogs siṃhanādanādī ma.vyu.685; nirnādī — cher sgrogs mahānirnādī ma.vyu.3339; kathikaḥ — chos sgrogs pa dharmakathikaḥ ma.vyu.2763.

{{#arraymap:sgrogs pa

|; |@@@ | | }}