sgrol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sgrol ba
* kri. (varta.; saka.; bhavi., bhūta. bsgral ba/ vidhau sgrol) uttarati — tatpunaḥ hetubhāvena sat phalabhāvenāsat guṇottāraṇārthena gotraṃ veditavyam, guṇā uttaranti asmād udbhavantīti kṛtvā sū.a.137kha/11; uttārayati — sarvasattvabhārāṃśca sahate uttārayati vā śi.sa.104ka/103; tārayasi — tīrṇa tārayasi sattvakoṭiyo mukta mocayasi bandhanājjagat rā.pa.230kha/123; tārayate — sā tārā tārayate jantūm ma.mū.273ka/428
  • saṃ.
  1. taraṇam — sukṛtasacivaḥ sattvotsāhaḥ pravāsasakhī dhṛtiḥ viṣamataraṇe vīryaṃ seturvipadyadhikā kṛpā a.ka.19. 140; tāraṇam — parārthasampat jagattāraṇāt tāyitvam pra.a.3.2/1; uttāraṇam — tatpunaḥ hetubhāvena sat phalabhāvenāsat guṇottāraṇārthena gotraṃ veditavyam sū.a.137kha/12; santāraṇam — sarvasattvasantāraṇodyataḥ a.ka.4.115; niṣkṛtiḥ — tulyaṃ pituśca arhatasya vadhe kā mama niṣkṛtiḥ a.ka.40.108

{{#arraymap:sgrol ba

|; |@@@ | | }}