sgyu ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sgyu ma
# māyā i. indrajālam — sa tasmai pradadau māyāvidyāḥ saha maharddhibhiḥ a.ka.66.78 ii. aindrajālikanirmitahastyādiḥ — māyātaḥ ko viśeṣo'sya yanmūḍhaḥ satyataḥ kṛtam bo.a.9.143 iii. nā. patradevī — vaiṣṇavyāḥ prathamapatrādau śrīḥ māyā kīrtiḥ lakṣmīḥ vijayā śrījayā śrījayantī śrīcakrī cāṣṭamā vi.pra.41ka/4.30 iv. nā. devī — vividharatnavyūhamahāmaṇirājapadmagarbhāsananiṣaṇṇā bodhisattvajanetrī māyā nāma devī ga.vyū.253kha/334
  1. kṛtrimaḥ — sa sarvadharmeṣu sarvakleśeṣu ca kṛtrimasaṃjñāṃ pratilabhate śi.sa.132ka/127.

{{#arraymap:sgyu ma

|; |@@@ | | }}