sgyu rtsal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sgyu rtsal
pā.
  1. kalā — sgyu rtsal drug cu rtsa bzhi 'i tshul shes pa catuḥṣaṣṭikalāvidhijñāni ga.vyū.30kha/126; sgyu rtsal rig pa kalāvidyā la.a.68kha/17; gar dang glu sogs sgyu rtsal nṛtyagītaprabhṛtayaḥ kalāḥ kā.ā.3. 162; bzo dang sgyu rtsal thams cad la sarvaśilpakalāsu jñā.si.1.7
  2. = bzo śilpam — rājakumāreṇa saptabhirdivasaiḥ sarvaśilpāni adhigatāni rā.pa.244ka/142; sgyu rtsal shes pa śilpajñaḥ la.vi.74ka/100.

{{#arraymap:sgyu rtsal

|; |@@@ | | }}