sha mdzer

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sha mdzer
māṃsakīlaḥ— nad kyi lkog ma sha mdzer ni/ /gcig gam mang skyes nad tshabs chung/ /dbugs 'byin dka' ni zas mid dka'/ /rtsa ba che ba lkog ma'i mtshon// māṃsakīlo gale doṣaireko'neko'thavā'lparuk kṛcchrocchvāsābhyavahṛtiḥ pṛthumūlo gilāyukaḥ a.hṛ.287kha/6.21.49; māṃsāṅkuraḥ — mngal du sha mdzer sra na med/ /pi pi ling 'dra mang po 'ang gcig/ /nad med pi pi ling zhes bya// eko nīruganeko vā garbhe māṃsāṅkuraḥ sthiraḥ pippalī pippalīmānaḥ a.hṛ.280kha/6.17.16; sha yi mdzer ba mang pos khyab/ / bhūrimāṃsāṅkuravṛtā a.hṛ.287kha/6.21.50; kīlaḥ — bad kan gyis ni so yi mthar/ /sha mdzer ltar skrang 'gram pa dang/ /rna ba na byed spyod lam nyams/ /de ni sha lhag ces byar bshad// dantānte kīlavacchopho hanukarṇarujākaraḥ pratihantyabhyavahṛtiṃ śleṣmaṇā so'dhimāṃsakaḥ a.hṛ.286kha/6.21.27.

{{#arraymap:sha mdzer

|; |@@@ | | }}