sha ri'i bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sha ri'i bu
= shA ri'i bu/
* nā. śāriputraḥ, bhikṣuḥ/mahāśrāvakaḥ/bodhisattvaḥ — tshe dang ldan pa kun shes kauN+Din+ya dangtshe dang ldan pa shA ri'i bu dangde dag la sogs pa dge slong khri nyis stong dang thabs cig tu āyuṣmatā ca jñānakauṇḍinyena… āyuṣmatā ca śāriputreṇa… evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.1ka/1; nyan thos kyi dge 'dun chen po'di lta ste/ 'od srung chen po'i bu dangshA ri'i bu dang mahāśrāvakasaṅghena… tadyathā—mahākāśyapaḥ…śāriputraḥ ma.mū.99kha/9; gnas brtan shA ri'i bu dang sthavireṇa ca śāriputreṇa su.vyū.195kha/254; mi las smad pa zlos gar mkhan/ /rigs su shA ri'i bu cis 'khrungs// kasmānnāṭyakule jātaḥ śāriputro narādhame a.ka.162kha/18.13; śārisutaḥ — gal te 'jig rten de dag thams cad du/ /shA ri'i bu dang 'dra bas gang gyur te// sa caiva sarvā iya lokadhātu pūrṇā bhavecchārisutopamānām sa.pu.13kha/22; śāradvatīputraḥ — rtogs pa dang lung gi mtshan nyid kyi dam pa'i chos kyi tshul la ste brjod pa la tshad ma ni thub pa sangs rgyas bcom ldan 'das rnams dang sangs rgyas kyi sras 'phags pa shAri'i bu la sogs pa yin te saddharmasya āgamādhigamalakṣaṇasya nītau varṇane munayo buddhā bhagavanto buddhaputrāśca āryaśāradvatīputrādayaḥ pramāṇam abhi.sphu.311kha/1187;

{{#arraymap:sha ri'i bu

|; |@@@ | | }}