sha stag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sha stag
avya. eva — kye rgyal ba'i sras bdag cag kyang rdo rje snying po zhes bya bar ming mthun pa sha stag ste vayamapi bho jinaputra sarve vajragarbhasamanāmakā eva da.bhū.279kha/68; rgya mtsho'i mtshan ma sngon ma mthong ba sha stag mthong bas/ phyi phyir zhing sems mi dga' la 'jigs shing bag tsha bas ci bya gtol med par gyur to// apūrvaireva tu samudracihnairabhivardhamānavaimanasyā bhayaviṣādavyākulatāmupajagmuḥ jā.mā.81ka/94; dra.de kho na'i nyin par blon po khri brgyad stong gi bu yang btsas te/ thams cad kyang tshan po che'i stobs dang ldan pa sha stag go// tasminneva divase aṣṭādaśānāmamātyasahasrāṇāṃ putrā jātāḥ, sarve mahānagnāḥ a.śa.239kha/220; ma 'ongs pa'i dus na skad snyan zhes bya ba'i rang sangs rgyas sha stag tu 'gyur te anāgate'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti a.śa.53ka/45.

{{#arraymap:sha stag

|; |@@@ | | }}