shas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shas
* saṃ.
  1. = cha shas aṃśaḥ — sangs rgyas chos mchog skye ba'i shas/ /sems can rnams la yod pas na// buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate bo.a.19ka/6.118; pratyaṃśaḥ lo.ko.2344; bhāgaḥ — shas mnos pa dang de grub pa'i phyir reg pa ni rkyen de lta bu dag yod na rung ba ma yin pa nyid du mi 'gyur ro// nākalpikatvaṃ bhāganayane spṛṣṭau nītasya praveśane tadrūpeṣu pratyayeṣu vi.sū.37ka/46
  2. alpo bhāgaḥ — dga' bde de ni de nyid kyi/ /bdag gis de las shas mi 'thob// tasyaiva tatprītisukhaṃ bhāgo nālpo'pi me tataḥ bo.a.18ka/6.95; aṇuḥ — yon tan mchog tshogs gcig pu yi/ /yon tan shas tsam 'ga' zhig la/ /snang na guṇasāraikarāśīnāṃ guṇo'ṇurapi cetkvacit dṛśyate bo.a.19ka/6.117; shas tsam ni rdul phra rab tsam yang ste aṇurapi paramāṇumātro'pi bo.pa.133kha/111;

{{#arraymap:shas

|; |@@@ | | }}