shas che ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shas che ba
* vi. = lhag pa adhimātraḥ — nyes pa chung ngu byed pa la ni 'khrul pa gleng bar byed/ nyes pa 'bring byed pa la ni spro bar byed/ nyes pa chen po byed pa la ni skrod par byed de skhalitacodanā mṛdau vyatikrame madhye vyatikrame'vasādanā adhimātre vyatikrame pravāsanā bo.bhū.45kha/59; shas cher brlang adhimātraraudrāḥ bo.bhū.89kha/114; bahuḥ — sems can nyon mongs pa shas che zhing gdul dka' ba rnams kyi gdul ba'i thabs shes pa dang bahukleśānāṃ durvineyānāṃ ca sattvānāṃ vinayopāyajñatā bo.bhū.149kha/193; bahulaḥ — dge slong 'dod chags shas che ba rnams gdul ba'i phyir rāgabahulānāṃ bhikṣūṇāṃ vinayanārtham a.śa.200kha/185; rigs kyi bu 'di ni khro ba dang zhe gnag pa shas che bas khyad par thob par mi 'gyur gyis ayaṃ kulaputraḥ krodhaparyavasthānabahulo viśeṣaṃ nādhigacchati a.śa.252ka/231; mahān — me 'bar nyi ma khrag mdog 'dra ba'i mdag ma'i dong/ /shas cher 'jigs byed aṅgārakhadā mahābhayakarī jvālārkaraktopamā a.śa.109ka/99; mahatī — thos nas kyang de shas cher chad pa'i 'du shes skyes la śrutvā cāsya mahatī paribhavasaṃjñā utpannā a.śa.278kha/256; utsadaḥ — zhe sdang 'phel zhing rnam rtog shas kyang che// pradoṣa vardhenti vitarka utsadāḥ śi.sa.64ka/62; snyigs ma shas che ba'i dus dangyang dag pa ji lta ba bzhin du rab tu shes te kaṣāyotsadakālatāṃ ca yathābhūtaṃ prajānāti bo.bhū.134ka/172; unmadaḥ — rnam par rtog pa shas che ba gang yin pa de ni rnam par rtog pa spyad pa'o// yo vitarkonmadaḥ sa vitarkacaritaḥ śrā.bhū.71ka/184; tīvraḥ — de bzhin du bad kan can yang zhe sdang shas che bar mthong gi 'dod chags drag po ni ma yin la tathā śleṣmaṇo'pi tīvradveṣo dṛṣṭo na tu tīvrarāgaḥ ta.pa.109ka/669; da ltar rmongs par 'gyur ba'i dngos po la gti mug shas chen po dang gti mug yun ring po skye bar 'gyur ba ste etarhi mohanīye vastuni tīvramohaśca bhavatyāyatamohaśca śrā.bhū. 68ka/171; nyon mongs shas chen tīvrakleśaḥ abhi.ko.14kha/4.96; utkaṭaḥ — sngon gnyen po chen po goms par bya ba'i dbang gis dngos po shas che ba la yang rang bzhin gyis nyon mongs pa chung ngus kun du 'byung ba'i phyir ro// utkaṭe'pi vastuni pūrvapratipakṣābhyāsavaśena prakṛtyā mṛdukleśasamudācārāt abhi.sa.bhā.86ka/117; udbhūtaḥ — 'di dag la 'jug pa shas che zhing mchog tu gyur pa yod pas na 'jug pa shas che ba dag go// udbhūtā utkṛṣṭā vṛttireṣāmityudbhūtavṛttayaḥ abhi.sphu.311ka/1185; gang tshe mun pa'i nus pa ni/ /shas chen po dang sbyor ba na/ /de tshe 'di ni 'gro ba kun/ /'jig par byed pa yin zhes grag// udbhūtaśaktirūpeṇa tamasā yujyate yadā pralayaṃ sarvajagatastadā kila karotyayam ta.sa.5kha/77; samudbhūtaḥ — gang gi tshe snying stobs shas cher 'phel ba la rten par byed pa/ de'i tshe 'jig rten gnas pa'i rgyur 'gyur te yadā tu sattvaṃ samudbhūtavṛttiṃ saṃśrayate, tadā lokānāṃ sthitikāraṇaṃ bhavati ta.pa.179kha/75; uttaraḥ — gang zhig bsam gtan la brten nas rtag pa la sogs par lta ba skyed par byed pa/ de ni lta ba shas che ba'i bsam gtan pa yin no// yo dhyānaniśrayeṇa śāśvatādidṛṣṭimutpādayati, sa dṛṣṭyuttaradhyāyī abhi.sphu.109kha/7966; atiriktatamaḥ, o mā — de'i bsdu ba'i dngos po bzhi las don sgrub pa shas che ba yin tasya caturbhyaḥ saṃgrahavastubhyo'rthacaryā atiriktatamā bhavati da.bhū.201kha/23; de'i pha rol tu phyin pa bcu las sbyin pa'i pha rol tu phyin pa shas che ba yin te tasya daśabhyaḥ pāramitābhyo dānapāramitā atiriktatamā bhavati da.bhū.182kha/13; paṭīyān — lus dang lce'i dbang po gnyis cig car du yul dang phrad na rnam par shes pa gang sngar skye zhe na/ gang gi yul shas che ba'o// kāyajihvendriyayoryugapad viṣayaprāptau satyāṃ katarad vijñānaṃ pūrvamutpadyate? yasya viṣayaḥ paṭīyān abhi.bhā.31kha/36;
  • saṃ.
  1. udrekaḥ — mi rtog pas na mnyam pa 'o/ /shas che bas na tshe rabs 'dres// samaṃ hi nirvikalpatvādudrekājjanmasaṅkaraḥ la.a.162ka/112
  2. ādhikyam — rdo thal rgyu dang bye ma la sogs pa shas che ba yang ngo// gaḍakavālukādyādhikye vi.sū.46ka/58; bāhulyam — mtshan ma med pa la gnas pa snga ma de nyid shas cher bsgoms pas tasyaiva pūrvakasya nirnimittasya vihārasya bhāvanābāhulyāt bo.bhū.166ka/220; autkaṭyam — cha mnyam pa la spyod pa ni/ nyon mongs pa rang bzhin du gnas pa ste/ nyon mongs pa shas che ba dang shas chung ba rnam par spangs nas mnyam pa'i gnas skabs zhes bya ba'i tha tshig ste samabhāgacaritaḥ prakṛtiḥ (tisthaḥ bho.pā.) saṃkleśaḥ autkaṭyamāndyavivarjitasamāvasthe kleśa ityarthaḥ abhi.sa.bhā.86ka/117; udbhūtatvam — yid shas che ba'i phyir mi rnams so// 'jig rten pa rnams ni yid kyi bu yin pa'i phyir ro zhes zer ro// manasa udbhūtatvānmanuṣyāḥ manorapatyā iti laukikāḥ abhi.sphu.242ka/380; udrekatvam — dran pa shas che ba'i phyir te smṛtyudrekatvāt abhi.bhā.12ka/904;

{{#arraymap:shas che ba

|; |@@@ | | }}