shes

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shes
* kri. (avi., saka.)
  1. jānāti — skyes pa chags par gyur pa shes shing chags pa dang bral ba shes pa raktaṃ puruṣaṃ jānāti, viraktaṃ puruṣaṃ jānāti a.śa.8kha/7; sdig pa bsgribs pa'i rdzun gyis ni/ /brtul zhugs zhi nyid su yis shes// jānāti cchannapāpānāṃ kaḥ kūṭavrataśāntatām a.ka.283ka/105.15; prajānāti — nad de dag thams cad zhi bar bya ba yang shes te teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi ga.vyū.20ka/117; vijānāti — mig gi rnam par shes pa dang ldan pas sngon po shes kyi/ sngon po'o snyam du ni ma yin no// cakṣurvijñānasamaṅgī nīlaṃ vijānāti, no tu nīlam ta.pa.143kha/16; samprajānāti — de la blo gros chen po kha cig ni nga la de bzhin gshegs par shes so// tatra kecinmahāmate tathāgatamiti māṃ samprajānanti la.a.132ka/78; adhigacchati—zhes bya bagal te snyan dngags mkhan gyis shes pa na de dag kyang thams cad mkhyen pa yin la rag mod iti…yadi kavayo'dhigacchanti, te'pi santu sarvajñāḥ ta.pa.293ka/1049; vetti—skar ma'i bstan bcos shes pa'i phyir rgyu skar shes pa'o// jyotirvettīti jyotirvit ta.pa.265kha/999; phyi ra dkar pos bskor ba yi/ /khyim de su'i yin khyod shes sam// sitaprākārasaṃvītaṃ vetsi kasya nu tadgṛham jā.mā.74kha/86; vindati — dri yang dag par shes mod kyi/ dri de dag gis mi 'phrogs bhūtān gandhān vindati, na ca tairgandhaiḥ saṃhriyate sa.pu.134kha/213; abhibudhyati—rigs pa shes pa sus shes pa/ /de dag nga yi tshul shes so// ye vai jānanti yuktijñāste'bhibudhyanti mannayam la.a.184ka/152; lakṣayati — brjed nges pa'i ngang tshul can lha dga' ba gnas skabs mi shes pa yin no// vismaraṇaśīlo devānāmpriyaḥ prakaraṇaṃ na lakṣayati vā.nyā.332ka/46; jānīte — gang de ltar 'jig rten gyi chos rnams kyis mi 'phrogs pa/ de ni stong pa nyid shes pa ste yo hyevaṃ lokadharmairna saṃhriyate, sa śūnyatāṃ jānīte śi.sa.147ka/140; sañjānīte—nga la 'jig rten gyi khams 'di dang gzhan dag na skye bo rnams kyis shes te ihānyeṣu ca lokadhātuṣu māṃ janāḥ sañjānate la.a.132ka/78; abhijānīte — lus dang longs spyod gnas lta bu'i/ /sems ni su dag mi shes pa// dehabhogapratiṣṭhābhaṃ ye cittaṃ nābhijānate la.a.83ka/30; pratīyate — ji ltar ni ji bzhin du'o// de dag gi dbye ba'i khyad par shes pa ni rtogs pa'o// yadvadyathā tayorbhedo viśeṣaḥ pratīyate avagamyate bo.pa.51kha/12; gamyate — de ni de las gzhan pa las tha dad pa'i dngos po rnams kho na la skye ba na tha dad pa'i yul can zhes bya bar shes so// sā hi tadanyavivekiṣveva bhāveṣu bhavantī vivekaviṣayeti gamyate pra.vṛ.282kha/25; avagamyate — ji ltar shes she na kathamavagamyate ta.pa.130kha/712; jñāyate — 'on te 'don pa la sogs pa bya ba'i khyad par gyis shes kyi nye bar bstan pa tsam las ni ma yin no zhe na athādhyayanādinā kriyāviśeṣeṇa jñāyate nopadeśamātrāt pra.a.9kha/11; ji ltar na de la de ltar dmigs kyi/ yod do zhes bya bar ni ma yin no zhes bya bar shes she na kathaṃ jñāyate evaṃ tadālambyate, na punarastīti abhi.sphu.118ka/813; prajñāyate — sangs rgyas kyi rigs mi 'chad pa'i phyir skye gnas kyi bye brag rab tu 'thob par shes so// buddhavaṃśasyānupacchedādāyatanaviśeṣapratilambhāḥ prajñāyante la.a.133kha/79; vijñāyate — de lta na yang skabs kyis rjes su 'gro ba med par 'jig pa'i bdag nyid kyi don gyi yul 'di la 'jug par shes te tathāpi prakaraṇānniranvayavināśātmake'rthaviśeṣe (viṣaye bho.pā.)'sya vṛttirvijñāyate ta.pa.163kha/781; pratīyate — gang phyir rdul phran du ma yi/ /'dus bdag can de de ltar shes// anekāṇusamūhātmā sa tathā hi pratīyate ta.sa.13kha/155; pratipadyate — bdag nyid rtogs pa de shes pa ni ma yin te na tu svayamātmānamṛcchati pratipadyate ta.pa.117kha/686; vibhāvyate — 'di dag thams cad ma skyes te/ /byis pa rnams kyis ma shes so// anutpannamidaṃ sarvaṃ na ca bālairvibhāvyate la.a.187kha/158; manyate — de'i dus la bab par shes na asyedānīṃ kālaṃ manyase ma.vyu.6323 (90ka); veda — dus tha dad pas ji ltar 'dzin/ /zhe nagzung bar shes// bhinnakālaṃ kathaṃ grāhyamiti ced grāhyatāṃ viduḥ pra.vā.128ka/2.247
  2. jñāsyati — bdag gis shes so// jñāsyāmi abhi.sphu.119kha/816; ba rnams kyang gzhon la be'u rnams kyang tshar te rang rang gi gnag ra shes pas rang rang gi gnas su 'gro bar 'gyur gāvastaruṇavatsā jñāsyanti svakasvakāni gokulāni gamiṣyanti svakasvakāni niveśanāni vi.va.148ka/1.36
  3. avagacchet — rgyal po'i bu mo la chags bdag/ /spu long rgyas pa srung ba pos/ /rig par gyur la kye ma tshal/ /bsil ba'i rlung ldan yin par shes// rājakanyānuraktaṃ māṃ romodbhedena rakṣakāḥ avagaccheyurājñātamaho śītānilaṃ vanam kā.ā.331ka/2.263; vijñāyeta — phyi ma 'brel bar ma byas par/ /don dang ldan par ji ltar shes// uttaro'kṛtasambandho vijñāyetārthavān katham ta.sa.82ka/756; vijānīta — sems can ji snyed 'od zer de shes pa/ /de dag mthong legs don med ma yin te// yāvata sattva vijānīta raśmi teṣu sudarśana bhoti amogham śi.sa.178kha/177;

{{#arraymap:shes

|; |@@@ | | }}