shes par 'dod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shes par 'dod pa
* kri. jñātumicchati — gang gi tshe rnam par bcad pa gzhan gyis mi 'dod pa med par de shes par 'dod pa yadā punarvyavacchedāntarānirākāṅkṣaḥ taṃ jñātumicchati pra.vṛ.279ka/21;
  • vi.
  1. jñātukāmaḥ — de la pha rol gyi sems shes pas mthong ba'i lam shes par 'dod pas sbyor ba byas na tatra paracittajñānena darśanamārgaṃ jñātukāmaḥ prayogaṃ kṛtvā abhi.bhā.44ka/1038; jijñāsuḥ — de tsam shes par 'dod pa la/ /gzhan kun 'phangs pa med par ni// tanmātrajijñāsoranākṣiptākhilāparā pra.vā.111ka/1.100
  2. = shes pa 'dod pa jñānārthī — shes 'dod rnams la don spyod pha dang 'dra// jñānārthināmarthacaraḥ piteva jā.mā.3kha/2;
  • kṛ.
  1. jigīṣan—de'i phyir shes par 'dod pas rang gi phyogs sgrub pa dang gzhan gyi phyogs sun dbyung bar bya'o// tasmājjigīṣatā svapakṣaśca sthāpanīyaḥ, parapakṣaśca nirākartavyaḥ vā.nyā.337kha/71
  2. jijñāsitaḥ — tshig 'brel ba med pa'i phyir shes par 'dod pa'i don la shes pa skyed bzhin pa na tshad mar rigs pa yang ma yin te na cāpratibaddhād vākyājjijñāsite'rthe jñānamutpadyamānaṃ pramāṇaṃ yuktam ta.pa.134ka/2;

{{#arraymap:shes par 'dod pa

|; |@@@ | | }}