shes par dka' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shes par dka' ba
* vi. durjñānaḥ — zag pa zad pa de yang shes par dka' ba yin no// sa tu prahīṇāsravo durjñānaḥ pra.vṛ.323kha/73; 'di dag gi bye brag ni shes par dka'o// durjñāna eṣāṃ viśeṣaḥ abhi.bhā.65kha/190; durvijñeyaḥ — shA ri'i bu de bzhin gshegs parnams kyi ldem por dgongs te bshad pa ni shes par dka'o// durvijñeyaṃ śāriputra sandhābhāṣyaṃ tathāgatānām sa.pu.13ka/21; durājñeyaḥ — sangs rgyasrnams kyi dgongs pa ni shin tu zab ste shes par dka'o// atigahanaśca buddhānāṃ bhāvo durājñeyaḥ sū.vyā.133ka/6; durbodhyaḥ — ye shes de ni shes dka' ste// durbodhyaṃ cāpi tajjñānam sa.pu.48kha/85; durājñātaḥ — byang chub sems dpa'i gnas zab mo shes par dka' bashin tu thob pa yin gambhīraṃ bodhisattvavihāramanuprāpto bhavati durājñātam da.bhū.239kha/42; duravagāhaḥ — lta ba dang the tshom gyis bsdus pa mthong bas spang bar bya ba'i nyon mongs pa ni 'jig rten pa'i rtogs pas shes par dka' ba dang dṛṣṭivicikitsāsaṃgṛhīto darśanamārgapraheyaḥ kleśo laukikajñānaduravagāhaḥ ra.vyā.78kha/9;

{{#arraymap:shes par dka' ba

|; |@@@ | | }}