shes rab can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shes rab can
vi. prajñāvān — sha la sogs pa spangs pa'i phyir/ /bram ze'i rigs sam rnal 'byor can/ /shes rab can dang nor ldan par/ /de dag rnams ni skye bar 'gyur// brāhmaṇeṣu ca jāyeta atha vā yogināṃ kule prajñāvān dhanavāṃścaiva māṃsādyānāṃ vivarjanāt la.a.157kha/105; prājñaḥ — des na shes rab can skyes bus/ /don phra rnams mthong nus pa yin// ataḥ prājño naraḥ sūkṣmānarthān draṣṭuṃ kṣamo bhavet ta.sa.124ka/1076; rig ldan rnam gsal nyes pa shes/ /mdzes ldan blo bzangs kun rig dang/ /rtogs ldanshes rab can vidvān vipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ …prājñaḥ a.ko.181ka/2.7.5; prakarṣeṇa jānātīti prajñaḥ, prajña eva prājñaḥ jñā avabodhane a.vi.2.7.5.

{{#arraymap:shes rab can

|; |@@@ | | }}