shes rab chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shes rab chen po
* vi. mahāprājñaḥ — ji ltar bdag ni 'di 'dra bar/ /dbang rnon shes rab cher shog ces// tīkṣṇendriyo mahāprājña īdṛśaḥ syāmahaṃ yathā vi.va.286kha/1.105; sangs rgyas rnams dang de'i sras/ /shes rab chen pos gang brtags vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ bo.a.8ka/4.3; mahāprajñaḥ — byang chub sems dpa' brgyad khrishes rab chen po aśītyā ca bodhisattvasahasraiḥ…mahāprajñaiḥ sa.pu.2kha/1; ga.vyū.296kha/18;
  • nā. mahāprajñaḥ
  1. upāsakaḥ — de la dge bsnyen shes rab chen po ni dge bsnyen bzang pos byin dangdge bsnyen lnga brgyas bskor cing tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṃ…pañcabhirupāsakaśataiḥ parivṛtaḥ ga.vyū.318kha/39
  2. gṛhapatiḥ — de la khyim bdag shes rab chen po'i bu mo dge ba bzang mo nibu mo lnga brgyas bskor cing tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā…pañcabhirdārikāśataiḥ parivṛtā ga.vyū.319ka/40;

{{#arraymap:shes rab chen po

|; |@@@ | | }}