shes rab kyis rnam par grol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shes rab kyis rnam par grol ba
pā. prajñāvimuktaḥ, avasthāviśeṣaprāptaḥ śrāvakapudgalaḥ — gang zag shes rab kyis rnam par grol ba gang zhe na prajñāvimuktaḥ pudgala katamaḥ śrā.bhū.70kha/183; shes rab kyis rnam par grol ba zhes bya ba ni shes rab kyis mi mthun pa'i phyogs nyon mongs pa'i sgrib pa tsam ma lus par spangs pa'i phyir ro// prajñāvimuktaḥ prajñāvipakṣakleśāvaraṇamātrāśeṣaprahāṇāt abhi.sa.bhā.87ka/119; de la gang zag ni nyi shu rtsa brgyad yod de'di lta ste/ dbang po rtul po dangshes rab kyis rnam par grol ba dang tatra pudgalāḥ aṣṭāviṃśatiḥ… tadyathā mṛdvindriyaḥ… prajñādhi (vi bho.pā.)muktaḥśrā.bhū.67kha/170.

{{#arraymap:shes rab kyis rnam par grol ba

|; |@@@ | | }}