shes rab ldan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shes rab ldan pa
vi. prajñāvān — 'di la byang chub sems dpa' bdag nyid rgyu la shin tu spyad pa/ shes rab dang ldan pa/ dben pa na gnas shing iha bodhisattvaḥ svayaṃ pragāḍhahetucaritaḥ prajñāvān praviviktavihārī bo.bhū.144ka/185; prajñāyuktaḥ — shes rab ldan pa rnams dag ni/ /'byung ba 'jig pa mthong ba med// na sambhavaṃ na vibhavaṃ prajñāyukto vipaśyati la.a.160ka/109; prajñayā samanvāgataḥ — rab kyi rtsal gyis rnam par gnon pa gang 'di lta bu'i shes rab dang ldan pas nges par rtogs pa des ni khams gsum rtogs so// yaḥ suvikrāntavikrāmin evaṃrūpayā prajñayā samanvāgato vidhyati, sa traidhātukaṃ vidhyati su.pa.25ka/4; prajñānugataḥ — don dang don ma yin pa'i tshig yang dag par dbye ba la mkhas pas shes rab dang ldan pa yin prajñānugataśca bhavati arthānarthasambhedapadakuśalatayā da.bhū.214ka/28; prājñaḥ — shes rab ldan pa lha mi'i dbang phyug mchog la'ang mngon par 'dod med de// prājñā nābhilaṣanti devamanujeṣvaiśvaryamapyuttamam ra.vi.125ka/106; saprajñaḥ — rang sangs rgyas la gus pa dang/ /smon lam dag ni de yis kyang/ /shes rab ldan pa shA ri'i bur/ /skye ba 'di la de gyur to// pratyekabuddhavinayāt praṇidhānena tena ca gatā'smin janmani saiva saprajñaśāriputratām a.ka.162kha/18.11.

{{#arraymap:shes rab ldan pa

|; |@@@ | | }}