shig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shig
* saṃ. yūkaḥ, kṣudrajantuviśeṣaḥ — shig rnams ni ras mar gzhug par bya'o// naduke yūkānāṃ sthāpanam vi.sū.39ka/49;
  1. sa ’ ityasya paścād vidhyarthe prayujyamānaḥ nipātaśabdaḥ i. ( ltos shig paśyatu) — kye grogs po rnams ltos shig paśyantu bho mārṣāḥ la.a.91kha/38; ( longs shig gṛhāṇa) — khyod kyis kyang chos kyi tshul shing longs shig tvamapi dharmaśalākāṃ gṛhāṇa vi.sū.91ka/109; ( smros shig brūhi) — lang ka'i bdag po chos gnyis po de smros shig brūhi laṅkādhipate dharmadvayam la.a.62ka/7; ( ma 'jigs shig mā bhaiṣīḥ)— khyim bdag khyod ma 'jigs shig mi 'jigs shig mā bhaiṣīstvaṃ gṛhapate, mā bhaiṣīḥ a.śa.182kha/168 ii. ( gyis shig karaṇīyaḥ) — de bzhin gshegs pa'i bdag gi so so rang gi sa la 'jug pa khong du chud par bya ba'i phyir khyed kyis brtson par gyis shig tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ la.a.59ka/5; ( gyis shig bhavitavyam) — gzhon nu khyod bag yod par gyis shig apramattena te kumāra sadā bhavitavyam rā.pa.244ka/142; ( thogs shig sthāpayitavyam) — gal te khyod kyi bu byung bar gyur na de la bu mo'i ming thogs shig yadi te putro jāyate, tasya dārikānāma sthāpayitavyam a.śa.98ka/88; dra.— ( song shig gaccha) — gzhon nu dpung gi tshogs sta gon byas kyis song shig gaccha kumāra sajjo balaughaḥ vi.va.210kha/1.85
  2. sa ’ ityasya paścātprayujyamāno'niścayabodhakanipātaśabdaḥ ( nyan thos shig gis śrāvakeṇa) — gcer bu pa'i nyan thos shig gis byi'u gson po zhig bzung nas bcom ldan 'das la byi'u 'di gson nam mi gson zhes dris so// nirgranthaśrāvakeṇa caṭakaṃ jīvantaṃ gṛhītvā bhagavān pṛṣṭaḥ — kimayaṃ caṭako jīvati na veti abhi.sphu.322ka/1212; ( mi dge ba'i ltas shig aśubhanimittam)— mnar med pa'i sems can dmyal ba chen por ci mi dge ba'i ltas shig byung kimasminnavīcau mahānarake'śubhanimittaṃ prādurbhūtam kā.vyū.204kha/262; ( nang khrims shig kriyākāram) — tshur shog re zhig nang khrims shig bca' bar bya ste āgacchata kriyākāraṃ tāvat kurmaḥ vi.va.255kha/2.157;

{{#arraymap:shig

|; |@@@ | | }}