shin tu 'jigs su rung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shin tu 'jigs su rung ba
vi. bhīṣaṇataraḥ — srid pa'i 'jigs 'phrog rgyal ba dran pa ni/ … /shin tu 'jigs rung khron (? mun ) par ltung gyur pa'i/ /skye bo rnams kyi rten par gyur pa yin// bhīṣaṇataratimirapatitānām ālambana (naṃ li.pā.) jananaṃ (janānāṃ bho.pā.) bhavabhayaharaṇaṃ jinasmaraṇam a.ka.336kha/44.1; atīva dāruṇaḥ — nyam nyes bzhin du rtag tu mya ngan byed/ /nor med gyur pa shin tu 'jigs su rung// vyasanamiva sadaiva śocanaṃ dhanavikalatvamatīva dāruṇam jā.mā.69kha/80; atyugraḥ — du rga'i gnas ni nags nang du/ /shin tu 'jigs su rung ba mthong// durgāyatanamatyugraṃ dadarśa gahanodare a.ka.202ka/84.32; ghoraḥ — dam pa'i mdza' ba mdza' ba'i mtha'/ /bar ma rnams kyi mdza' med mtha'/ /ngan pa rnams kyi srog 'phrog pas/ /shin tu 'jigs rung dgra mtha' yin// snehāntāḥ sujanaiḥ snehā niḥsnehāntāśca madhyamaiḥ durjanairghoravairāntā bhavanti prāṇahāriṇaḥ a.ka.27kha/3.97; subhīmaḥ lo.ko.2352.

{{#arraymap:shin tu 'jigs su rung ba

|; |@@@ | | }}