shin tu dul ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shin tu dul ba
vi. sudāntaḥ — gzhon nu ni des pa dang shin tu dul ba yin no// kumāraḥ surataḥ sudāntaḥ vi.va.198ka/1.71; glang po ltar thugs shin tu dul ba nāgaṃ sudāntacittam la.vi.170ka/255; suvinītaḥ — bcom ldan 'das chos thams cad mnyam pa nyid du mngon par rdzogs par sangs rgyas paslob ma'i tshogs shin tu dul ba mtha' yas pa mnga' ba bhagavān sarvadharmasamatābhisaṃbuddhaḥ…anantaśiṣyagaṇasuvinītaḥ ra.vyā.75kha/3; suparijitaḥ — de lta bas na bdag gis rang gi semsshin tu dul ba dang shin tu mnyam par brtsams pa dang shin tu tshar gcod par bya'o// tasmānmayā svacittaṃ…suparijitaṃ susamārabdhaṃ sunigṛhītaṃ kartavyam bo.pa.91kha/55.

{{#arraymap:shin tu dul ba

|; |@@@ | | }}