shin tu gsal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shin tu gsal ba
* vi. atisphuṭaḥ—rmi lam la sogs pa lashes pa gnag rdzi'i bar du rang rig pa nyid du mngon sum gyis shin tu gsal bar grub bo// svapnādiṣu…jñānamāgopālamatisphuṭameva svasaṃvedanapratyakṣasiddham ta.pa.360ka/440; suparisphuṭaḥ — de rnams rang rigs mi 'dra gang/ /de rnams bsal byar shin tu gsal// teṣāṃ ca ye vijātīyāste'pohyāḥ suparisphuṭāḥ ta.sa.43ka/435; suvyaktaḥ — tshor ba chung ngu la ni nyams su myong ba shin tu gsal ba dang shas chen por 'dzin la mṛduni vedite suvyaktastīvro'nubhavo gṛhyate abhi.bhā.6ka/884; suprakāśaḥ — shin tu gsal bar bskyed pa yi/ /rig pa kun gyis rnam mdzes bdag// suprakāśoditāśeṣavidyāvidyotitātmanaḥ a.ka.22ka/3.29; sphuṭataraḥ — rnam pa shin tu gsal bar 'dzin pa'i shes pa ni rnal 'byor pa rnams kyi mngon sum yin no// sphuṭatarākāragrāhi jñānaṃ yoginaḥ pratyakṣam nyā.ṭī.44ka/68; paṭīyān, o yasī — ji ltar byis pa rnams kyis bum pa'i rnam pa shin tu gsal bar nyams su myong ba yathā ca bālānāṃ ghaṭākāraḥ paṭīyānanubhavaḥ kha.ṭī.154ka/232; de yi grong khyer sgo bsrung phyir/ /gnod sbyin gnas na 'phyang ba yi/ /dril bu shin tu gsal ba ni/ /pha rol zhugs tshe sgra sgrog byed// tatpure dvārarakṣāyai yakṣasthānāvalambinī parapraveśe kurute śabdaṃ ghaṇṭī paṭīyasī a.ka.179ka/20.39; svacchaḥ — gnas brtan lhung bzed 'di ni shin tu gsal ba/ dbyibs legs pa/ longs spyod par bzod pa lags kyis sthavira idaṃ pātraṃ svacchaṃ parimaṇḍalaṃ paribhogakṣamam vi.sū.27kha/34; me long shin tu gsal ba lta bu svacchadarpaṇasaṃsthānīyam pra.a.92kha/100; dra.gser gyi sa le sbram de nyid rin po che mu sa ra gal bas btab na de bas kyang yongs su 'tsher ro// yongs su dag par 'gyur ro// 'od shin tu gsal zhing dang bar 'gyur ro// tadeva jātarūpaṃ musāragalvasṛṣṭaṃ bhūyasyā mātrayottapyate pariśudhyati prabhāsvarataraṃ bhavati da.bhū.215kha/29;
  • saṃ.
  1. samprakhyānam — samprakhyānam shin tu gsal ba'am shin tu dran pa ma.vyu.2671 (49kha)
  2. sphuṭataratvam—sun 'byin pa shin tu gsal ba'i phyir ma brjod do// sphuṭataratvād dūṣaṇasyaitannoktam ta.pa. 219ka/907;

{{#arraymap:shin tu gsal ba

|; |@@@ | | }}