shin tu mtho ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shin tu mtho ba
* vi. atyunnataḥ — rigs kyi ri bo dag gi rtse mo shin tu mtho ba dang// atyunnateṣu śikhareṣu kulācalānām a.ka.266ka/98.1; abhyunnataḥ — shin tu mtho zhing rten dang bral/ /rang gi rtog bzhin g.yo med par// abhyunnataṃ nirālambaṃ svasaṅkalpamivācalam a.ka.64kha/6.135; unnataḥ — rang gnas shin tu mtho bar de ni mgo bzhin bzhag nas dhṛtvā maulimivonnate nijapade tam a.ka.26ka/52.71; samunnatataraḥ — shin tu mtho ba'i ri yi rtse mor 'dzegs nas lus ni rab tu btang bar gyur// āruhyādriśiraḥ samunnatataraṃ dehaṃ samutsṛṣṭavān a.ka.32kha/53.51; abhyudgataḥ — ri shin tu mtho ba'i g.yang sa'i lam gyi rgyud spu gri'i sos gshibs pas 'khod par snang ngo// abhyudgatamahāparvataprapātaḥ kṣuradhārāmārgaḥ saṃdṛśyate ga.vyū.381ka/90; abhyuccaḥ — byang chub sems dpa' shin tu mtho ba'i lha abhyuccadevasya bodhisattvasya ga.vyū.279ka/348; samuttuṅgaḥ — rtse mo shin tu mtho ba yi/ /shel gyi sa 'dzin mdun du mthong// dadarśāgre samuttuṅgaśṛṅgaṃ sphaṭikabhūdharam a.ka.64kha/6.133;

{{#arraymap:shin tu mtho ba

|; |@@@ | | }}