shin tu mthong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shin tu mthong ba
* nā.
  1. sudarśanāḥ, rūpadhātau sthānaviśeṣaḥ — de la bsam gtan dang po ni tshangs ris rnams dangbzhi pa nishin tu mthong ba rnams dangde ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no// tatra prathamadhyānam—brahmakāyikāḥ…caturtham …sudarśanāḥ…ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; 'og min dang shin tu mthong dangtshangs ris zhes bya ba ni gzugs bcu drug go// akaniṣṭhāḥ, sudarśanāḥ…brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra.168kha/1.15; steng du 'gro ba gang yin pa de dag ni/ rgyal chen bzhi'i ris rnams dangshin tu mthong rnams dang 'og min gyi lha rnams kyi bar du song nas yā upariṣṭādgacchanti, tāścāturmahārājikān…sudarśanānakaniṣṭhān devān gatvā a.śa.4ka/5
  2. sudarśanaḥ, nāgarājaḥ — klu'i rgyal po shin tu mthong sudarśano nāgarājā ma.vyu.3294 (57ka);

{{#arraymap:shin tu mthong ba

|; |@@@ | | }}