shin tu phyin ci log pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shin tu phyin ci log pa
vi. atyantaviparyastaḥ — tshad ma gnyis las gzhan pa'i shes pas bstan pa'i don ni smig rgyu la chu bzhin du kha cig shin tu phyin ci log pa yin la ābhyāṃ pramāṇābhyāmanyena ca jñānena darśito'rthaḥ kaścidatyantaviparyastaḥ; yathā — marīcikāsu jalam nyā.ṭī.38ka/22; atyantaviparītaḥ — de bas na phrad par mi nus pa shin tu phyin ci log pa (dngos po )dang dngos po med pa ma nges pa'i don ston par byed pas shes pa gzhan ni tshad ma ma yin no// tasmādaśakyaprāpaṇam, atyantaviparītam, bhāvābhāvāniyataṃ cārthaṃ darśayadapramāṇamanyajjñānam nyā.ṭī.38ka/23.

{{#arraymap:shin tu phyin ci log pa

|; |@@@ | | }}