shin tu ring

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shin tu ring
* vi.
  1. atidūraḥ — 'brog dgon pa 'di nas shin tu ring bas atidūramito'ṭavīkāntāram sa.pu.72ka/120; sudūraḥ — bsgribs pa la gshegs pa dang nam mkha' la gshegs pa dang shin tu ring ba la myur du gshegs pa'o// āvṛtagamanaṃ ca, ākāśagamanaṃ ca, sudūrakṣipragamanaṃ ca abhi.sphu.274ka/1097; vidūrataraḥ— yid kyang phrad par byed pa yin/ /gang brjod skad cig tsam gyis ni/ /shin tu ring ba'i don la ni/ /de dag gi sems 'jug mi 'thad// mano'pi prāpyakārīti ye prāhuḥ kṣaṇamātrataḥ vidūrataradeśasthaṃ cetasteṣāṃ na yujyate ta.sa.92ka/832; davīyān — shin tu ring 'gyangs ches ring dang/ /ring po davīyaśca daviṣṭhaṃ ca sudūre a.ko.211ka/3.1.69; atiśayena dūraṃ davīyaḥ a.vi.3.1.69; ma.vyu.7051 (100kha); prabhūtaḥ — ljags shin tu ring zhing srab pa prabhūtatanujihvaḥ ma.vyu.247 (7kha)
  2. aticiraḥ — dus shin tu ring mo zhig na aticireṇa kālena abhi.sphu.118ka/813; drāghiṣṭhaḥ — dus shin tu ring por gnod pa byed pa drāghiṣṭhakālāpakāriṣu śi.sa.101kha/101; dīrghaḥ — rtsi ro'i bcud 'thungs pa'i skyes bu ni tshe shin tu ring bar gnas so// rasāyanopayuktaḥ puruṣo dīrghamāyuḥ pālayati ga.vyū.320kha/404; āyāminī—shin tu ring ba'i mtshan mo 'di/ /bdag gi dga' ba'i gegs su gyur// āyāminī yāminīyaṃ yātā me priyavighnatām a.ka.1301kha/108.93;

{{#arraymap:shin tu ring

|; |@@@ | | }}