shin tu rnam par dag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shin tu rnam par dag pa
* vi. suviśuddhaḥ, o ddhā — shin tu rnam par dag pa'i tshul khrims kyis yongs su zin pa suviśuddhaśīlasaṃgṛhītam abhi.sa.bhā.50kha/70; ma dag ma dag dag pa dang/ /shin tu rnam dag go rims bzhin/ /sems can byang chub sems dpa' dang/ /de bzhin gshegs pa zhes brjod do// aśuddho'śuddhaśuddho'tha suviśuddho yathākramam sattvadhāturiti prokto bodhisattvastathāgataḥ ra.vi.96ka/40; 'di la gnas pa ni mi skye ba'i chos la byang chub sems dpa'i bzod pa mchog shin tu rnam par dag pa 'thob par 'gyur ro// ihasthaścānutpattikeṣu dharmeṣu paramāṃ bodhisattvakṣāntiṃ suviśuddhāṃ labhate bo.bhū.181kha/239; viśuddhaḥ — dri med zla ba nam gyi gung gsal ltar/ /shin tu rnam dag 'gro ba kun la gsal// candra ivāmala bhāti niśīthe bhāsati sarvajageṣu viśuddhaḥ rā.pa.228kha/121; atyantaviśuddhaḥ lo.ko.2354;
  • saṃ.
  1. suviśuddhiḥ — smin pa ni shin tu rnam par dag pa'i mchog tu 'gro'o// pakvaḥ suviśuddhau paramatāṃ vrajati sū.vyā.158ka/45; viśuddhiḥ — de dad pa la dbang bsgyur ba dang mos pa mang ba dang yid ches pa shin tu rnam par dag pa dang sa śraddhādhipateyatayā prasādabahulatayā adhimuktiviśuddhyā da.bhū.176ka/9
  2. suviśuddhatā — rnam par dag pa ni sbyangs pa dang mi g.yo ba dang shin tu rnam par dag par rig par bya ste viśuddhiruttaptatā acalatā suviśuddhatā ca veditavyā bo.bhū.122ka/157;

{{#arraymap:shin tu rnam par dag pa

|; |@@@ | | }}