shing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shing
* saṃ.
  1. = ljon shing vṛkṣaḥ — me tog gi ched kyi shing la me tog gi shing zhes bya ba dang 'bras bu'i ched kyi shing la 'bras bu'i shing zhes bya ba dang 'dra'o// puṣpārthaṃ vṛkṣaḥ puṣpavṛkṣaḥ phalārthaṃ vṛkṣaḥ phalavṛkṣaḥ abhi.sphu.174kha/923; bdug pa'i shing ngam spos kyi shing ngam dhūpavṛkṣā vā gandhavṛkṣā vā śi.sa.159kha/153; sman shing ljon pa blta na sdug ces pa'i// bhaiṣajyavṛkṣasya sudarśanasya bo.pa.103kha/72; ba spu'i khung bu de na shing dpag bsam du ma dang byi ru'i shing dang tsan dan gyi shing dang spos kyi shing du ma dag dang tatra romavivare anekāḥ kalpavṛkṣāḥ anekavidrumavṛkṣāścandanavṛkṣāḥ saugandhikavṛkṣāḥ kā.vyū.228kha/291; shing dang sa skyes yal 'dab can/ /ljon pa rkang 'thung chur mi ltung/ /'gro 'gog shing dang lo ma can/ /sdong po ljon shing shing 'gro med// vṛkṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ anokahaḥ kuṭaḥ śālaḥ palāśī drudrumāgamāḥ a.ko.154ka/2.4.5; vṛścyate chidyate kuṭhārādineti vṛkṣaḥ ovraścū chedane vṛkṣata iti vā vṛkṣa varaṇe vṛṇotīti vā vṛkṣaḥ vṛñ varaṇe a.vi.2.4.5; drumaḥ — shing gang 'bras bzang yal ga dud pa dang// drumāśca ye satphalanamraśākhāḥ bo.a.3kha/2.3; pādapaḥ — dpyid kyi dus kyi tshe shing rnams me tog rgyas pa dang vasantakālasamaye sampuṣpiteṣu pādapeṣu a.śa.92ka/83; taruḥ — tsam pa ka shing lo ma la// campakataroḥ śākhāyām a.ka.53ka/5.73; de dag tha dad du dmigs pa yang ma yin te/ rnam grangs pa yin pa'i phyir/ shing dang rtsa bas 'thung ba bzhin no// na cānayorbheda upalabhyate; paryāyatvāt, tarupādapavat ta.pa.68kha/589; viṭapaḥ — 'khri shing shing skam tshogs dag la/ /gtsug gi nor bu chags par gyur// lagnacūḍāmaṇiḥ śuṣkalatāviṭapasaṅkaṭe a.ka.129ka/66.48; śākhī — mtsho chu dri ma med pa'i 'gram na gnas pa'i shing dang ri la sogs pa'i gzugs brnyan shing dang ri'i rtse mo thur du bltas pa dmigs na vimalasalile sarasi taṭāntasthitaśākhiśikhariṇāṃ pratibimbānyadhogataśākhādiśikharaśekharāṇyupalabhyante ta.pa.129kha/710; nagaḥ — shing dang ri'i rgyal po dang/ /shel gyis yongs su bcings pa dang// nagaṃ śailaṃ ca rājaṃ ca sphaṭikābhiḥ samaṃ citam ma.mū.181ka/109; agaḥ śrī.ko.172kha; śālaḥ — sa skyong kr-i kI zhes bya ba/ /slong ba'i dpag bsam shing lta bu// kṛkirnāma mahīpālaḥ kalpaśāla ivārthinām a.ka.299ka/39.25; vanaspatiḥ — nags tshal 'di dag lo ma ser/ /shing rnams 'dab ma lhags gyur pāṇḍupatraṃ vanaṃ hyetacchīrṇapatro vanaspatiḥ a.śa.256ka/235
  2. latā — ro dang reg bya phun sum tshogs pa'i sa zhag dang bdud rtsi'i shing dang paramarasasparśasampannā bhūparpaṭakā amṛtalatā bo.pa.63kha/28; vallarī — kye ma dpal dang dug shing bsnams tsam gyis/ /skyes bu rnams ni rnam par nyams par byed// āghrātamātraiva karoti puṃsāmaho vināśaṃ viṣavallarī śrīḥ a.ka.202ka/22.94
  3. kāṣṭham, indhanādayaḥ — re zhig 'jig rten na ni shing la sogs pa ma 'bar ba la bud shing zhes kyang bya la loke hi tāvadapradīptaṃ kāṣṭhādikamindhanamucyate abhi.bhā.83ka/1193; seng ldeng gi shing gis rab tu sbar te khadirakāṣṭhaiḥ prajvālya vi.pra.79ka/4.162; khang pa'i shing dang pha gu la sogs pa gṛhakāṣṭheṣṭakādīnām abhi.sa.bhā.104kha/141; dāru — 'od ma dang ni shing dag mes tshig ste/ /drag po'i sgra rnams shin tu 'jigs par 'byung// vaṃśāśca dārūṇi ca agnitāpitāḥ karonti śabdaṃ gurukaṃ subhairavam sa.pu.34kha/58; shing dang smyig ma dang thag pa las byas pa yang ngo// dāruvaṃśarajjumayyāmapi vi.sū.94kha/113; indhanam— shing zad pa'i me bzhin du indhanakṣayādivāgniḥ a.śa.115kha/105
  4. vṛkṣabodhakapūrvapadamātram — sman khu'o// 'di lta ste shing a mra dang nim pa dang ko sham pa dang shi ri sha dang 'dzam bu dag go// kaṣāyaḥ tadyathā āmranimbakoṣāmbaśirīṣajambūnām vi.sū.76ka/93; shing ta la'i tshad tsam gyi skyes pa tālamātrapramāṇāḥ puruṣāḥ vi.va.211ka/1.85; shing n+ya gro d+ha chen po mahānyagrodhaḥ a.śa.82kha/73; shing sA la chen po mahāsālaḥ la. vi.162ka/243; shing kun da kundaḥ kā.vyū.208ka/266;
  • avya.
  1. ( sa ityasya paścāt saṃyojakatvena prayujyamānaḥ nipātaśabdaḥ) ca — skye bo mang po la 'ang 'phangs shing yid du 'ong bar gyur pa bahujanasya ca priyo manāpaśca bhavet a.sā.326ka/183; shes shing nyes par mthong nas kyang gtong bar byed pa yin no// parijñāya ca doṣaṃ dṛṣṭvā pratisaṃhartā bhavati bo.bhū.75kha/97;
  1. sa ityasya paścād paunaḥpunyārthe prayujyamānaḥ nipātaśabdaḥ ( skyes shing skyes pa utpannotpannāni) — rtsod pa dang rgol ba dang 'gal bar byed pa'i gzhi skyes shing skyes pa gang yin pa de dagnub par 'gyur la yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti, te…antardhāsyanti a.sā.46kha/26; ( btsas shing btsas pa jātaṃ jātam) — spre'u'i phru gu btsas shing btsas pa dag gsod par byed pa yin no// jātaṃ jātaṃ markaṭaśāvakaṃ praghātayati vi.va.123ka/1.12; ( nyams shing nyams na parihāṇau parihāṇau) — nyams shing nyams na 'dod par bya ba yin pa'i phyir te/ don du gnyer bar bya ba yin pa'i phyir ro zhes bya ba'i tha tshig go/ parihāṇau parihāṇau kamanīyatvāt prārthanīyatvādityarthaḥ abhi.sphu.219ka/998; ( 'thungs shing 'thungs shing pāyaṃ pāyam) — pad ma can bzhin lus phra ma/ /pad ma bzhin du de yi gdong/ /sbrang rtsi spyod pas bzhin du ni/ /bdag gis 'thungs shing 'thungs shing rtses// nalinyā iva tanvaṅgyāstasyāḥ padmamivānanam mayā madhuvrateneva pāyaṃ pāyamaramyata kā.ā.323kha/2.45; ( gshegs shing rjes su gshegs pa'i phyir yātānuyātatvāt) — byang chub kyi phyogs dang mthun pa dang ldan pa ni lam po che lta bu ste/ 'phags pa'i gang zag thams cad gshegs shing rjes su gshegs pa'i phyir ro// bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyātatvāt sū.vyā.141kha/18;
  • pra.
  1. ktvā ( bltas shing dṛṣṭvā) — de bltas bltas shing 'bri dṛṣṭvā dṛṣṭvā likhāmyenām nā.nā.232kha/70; ( thos shing śrutvā) — de dag dbye ba'i phyir tshu bi las thos shing pha bir snyod pa ma yin sa netaḥ śrutvā amutrākhyātā bhavatyamīṣāṃ bhedāya da.bhū.188ka/15; ( byas shing kṛtvā) — mig 'phrul sbyor ba shes pa de/ /rab tu zhi zhing ri+igs pa'i chas/ /byas shing sdig pa'i kun rtog ldan/ /sa bdag grong khyer sleb par gyur// indrajālaprayogajñaḥ sa kṛtvā praśamocitam veṣaṃ kaluṣasaṅkalpaḥ purīṃ prāpa mahīpateḥ a.ka.49kha/5.32; ( brtags shing vicārayitvā) — gal te snying nas brtags shing shes rab kyis so sor brtags nas spros par 'gyur la sa cedāśayato vicārayitvā prajñayā pratisaṃkhyāyotsahate bo.bhū.85ka/108; ( drubs shing syūtvā) — chos gos ni/ /drubs shing kha bsgyur cīvaram syūtvā raṃktvā vi.va.286kha/1.105
  2. lyap ( gnas shing vihṛtya) — bsam gtan bde ba phul gyis gnas shing snying rjes skye ba dman la brten// śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnopapattiḥ śritā sū.a.204ka/106; ( bltas shing prekṣya) — bltas shing phyag byas tekha ton byas nas yang phyir bdag nyid kyi gnas su dengs shig prekṣya vanditvā… svādhyāyya punareva prakramitavyam a.sā.79ka/44; ( 'dus shing sametya) — rkyen rnams 'dus shing phrad nas byas pa dag ni 'dus byas rnams te sametya sambhūya pratyayaiḥ kṛtā iti saṃskṛtāḥ abhi.bhā.29ka/26; ( brtags shing vitarkya) — brtags shing dpyad nas tshig tu smra'o// vitarkya vicārya vācaṃ bhāṣate abhi.sphu.276kha/1104; ( rnam spangs shing vidhūya) — 'di dag thams cad rnam spangs shing/ /snang ba med par nam gyur pa// vidhūya sarvāṇyetāni nirābhāso yadā bhavet la.a.172ka/130
  3. śatṛ ( sems shing vicintayan) — bag yod pa la sems shing sdug pa dang bral bar gcig pu gnas par gyur to// apramādaṃ vicintayan priyavinābhāvamekākī viharati sma rā.pa.245ka/144; ( rnam par brtags shing vicārayan) — 'gro ba kun gyi dga' ba rnams/ /rnam par brtags shing mi 'dzin la// jagadāhlādanaṃ sarvaṃ nātigṛhṇan vicārayan jñā.si.53kha/138; ( rnam par gzigs shing vilokayan) — phyogs su rnam par gzigs shing smras// diśo vilokayannūce a.ka.209ka/24.15; ( bsdigs shing santarjayan) — rgyal po de drang srong de la bsdigs shing khro ba'i shugs kyis ral gri phyung ste sa rājā tamṛṣivaraṃ santarjayan roṣavaśānniṣkṛṣya khaḍgam jā.mā.169ka/195; ( pang du blangs shing kroḍīkurvat) — de bas na gang du gang 'du ba de ni des bdag gi ba'i ngo bor pang du blangs shing 'du ba can gyi ngo bo'i yul na bdag nyid gnas pas so// tena yatra yat samavetaṃ tat tadātmīyena rūpeṇa kroḍīkurvat samavāyirūpadeśe svātmānaṃ niveśayati nyā.ṭī.84kha/230
  4. śānac ( dgongs shing manyamānaḥ) — de rab tu bstan na yang chos mi mthun pa'i dpe'i gzhis ci zhig bya snyam du dgongs shing gzhi spang bar mdzad do// tatpradarśane'pi kiṃ vaidharmyadṛṣṭāntāśrayeṇeti manyamāna āśrayaṃ pratikṣipati sma pra.vṛ.270kha/11; ( rjes su dgongs shing anuvicintayamānaḥ) — 'bod 'grogs kyi rnal 'byor rtogs pa rgyu ba la rjes su dgongs shing rāvaṇasyaiva yogagatipracāramanuvicintayamānaḥ la.a.60kha/6. (dra.ljon shing/ zhugs shing/ chu shing/ 'khri shing/ so shing/ tshems shing/ bud shing/ tshul shing/ gnya' shing/ grib shing/ gtun shing/ gtsub shing/ srog shing/ thang shing/ bu ram shing/ gsal shing/ pir shing/ pur sbyong shing/ ).

{{#arraymap:shing

|; |@@@ | | }}