shing bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shing bu
# yaṣṭiḥ — mi nus pa nyid na ras mar byas te shing bu'i rtse mo la btags nas sprug go// aśakyatāyāṃ cīrīkṛtya yaṣṭyāmupanibadhya prasphoṭanam vi.sū.96ka/115; daṇḍaḥ — lcags gzer dag btab pa'i shing bu gsum dang ldan pa ni de zhes bya'o// lohakaṇṭakastridaṇḍastadākhyaḥ vi.sū.38kha/48; daṇḍikā — shing bu'i steng du ras kyis g.yogs pa'o/ /bcing pas so// upari śa(ā)ṭakavitananaṃ daṇḍikāyāṃ bandhanena vi.sū.71kha/88; daṇḍayaṣṭiḥ — de ni shing bu gsum gyi thog ma la gdags so// tridaṇḍayaṣṭyāmasya bandhanam vi.sū.38kha/48; latā — de ni shing bu'am thag pas 'grub bo// latārajvorasyasya (?) sampattiḥ vi.sū.70kha/87; dāru — me shing shing bu kāṣṭhaṃ dāru a.ko.155ka/2.4.13; dīryate kuṭhārādineti dāru dṝ vidāraṇe bhinnaśākhānāmanī a.vi.2.4.13
  1. upadhānī, vīṇāṅgaviśeṣaḥ — pi wang gi khog pa la brtenyu ba la brten shing bu la brtenpi wang de las sgra byung ste droṇīṃ ca pratītya…daṇḍaṃ ca pratītya upadhānīśca (? nīṃ ca) pratītya…vīṇāyāḥ śabdo niścarati a.sā.450kha/254.

{{#arraymap:shing bu

|; |@@@ | | }}