shing ljon

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shing ljon
* saṃ. vṛkṣaḥ — de'i dbus su skyed mos tshal byas te/ me tog gi shing ljon pa thams cad dang 'bras bu'i shing ljon pa thams cad dang rin po che'i shing ljon pa thams cad kyis khyab par bkang ngo// tatra ca madhye udyānaṃ māpitamabhūt sarvapuṣpavṛkṣasarvaphalavṛkṣasarvaratnavṛkṣapratisphuṭaṃ sañchāditamabhūt rā.pa.245kha/144; shing ljon pa'i drung du bshang ba dang gci ba dag mi bya'o// nādho vṛkṣasyoccāraprasrāvam vi.sū.81ka/98; taruḥ — gtsug lag khang byed du bcug sterdzing bus ni kun tu gang/ shing ljon pa me tog dang 'bras bu ldan pa mang pos ni bskor ba vihāraḥ kāritaḥ…jalādhārasampūrṇastarugaṇaparivṛto nānāpuṣpaphalopetaḥ a.śa.46ka/40; pādapaḥ — shing ljon parig sngags 'chang rnams kyi rtsed mo'i sar rung ba zhig na spre'u chen po gcig pu rgyu ba zhig tu gyur to// pādape vidyādharākrīḍabhūte mahākāyaḥ kapirekacaro babhūva jā.mā.139kha/162;

{{#arraymap:shing ljon

|; |@@@ | | }}