shing mkhan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shing mkhan
takṣā, vardhakiḥ — der shing mkhan zhig kha na ste'u thogs te phas tshur rgal ba tatra takṣāṇo mukhena vāsīmādāya pārātpāra (pārādvāra bho.pā.)māgacchati vi.va.199kha/1.73; shing mkhan shing bzo shing 'jog pa/ /shing rta byed dang shing 'jog mkhan// takṣā tu vardhakistvaṣṭā rathakārastu kāṣṭhataṭ a.ko.202kha/2.10.9; takṣṇoti kāṣṭhādikamiti takṣā nakārānto'yam takṣū tanūkaraṇe a.vi.2.10.9; vardhakiḥ — shing mkhan gyis rgyas par smras pa vardhakinā vistareṇārocitam vi.va.200kha/1.74; palagaṇḍaḥ — de nas re zhig na shing mkhan gyi bu mo bud med rgan mo zhig 'dug pa yāvadanyatamā vṛddhā strī palagaṇḍaduhitā a.śa.163kha/152; kāṣṭhikaḥ — bung ba dang bcas tsU ta gsar pa dag/ /shing mkhan dag gis bcad bzhin mdun du mthong// nṛpaḥ sabhṛṅgaṃ navacūtamagrataḥ taṃ kāṣṭhikacchinnamivāluloka a.ka.272kha/101.17; takṣakaḥ ma.vyu.3771 (62kha).

{{#arraymap:shing mkhan

|; |@@@ | | }}