shing rta

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shing rta
* saṃ.
  1. rathaḥ — de yi shing rta'i mu khyud sgras// rathanemisvanaistasya a.ka.96ka/64.100; phyugs kyi shing rta la zhon te paśurathamabhiruhya śi.sa.6ka/7; glang gi shing rta goṇarathāḥ sa.pu.35kha/61; shing rta rtsibs ma stong pa sahasrāro rathaḥ la.a.124kha/71; theg pa 'khor los 'gro ba dang/ /g.yul gyi shing rta yan lag brgya/ /'gro bar byed pa'i shing rta dang/ /'di ni me tog shing rta 'o// yāne cakriṇi yuddhārthe śatāṅgaḥ syandano rathaḥ asau puṣyarathaścakrayānaṃ na samarāya yat a.ko.189ka/2.8.51; ramante'tra dhanvinaḥ rathaḥ ramu krīḍāyām a.vi.2.8.51; syandanaḥ — dmag gi shes pa ni glang po che dang rta dang shing rta la sogs pa las ma gtogs pa'i rgyu mtshan can yin te saṅkhyāpratyayo gajaturaṅgasyandanādivyatiriktanibandhanaḥ ta.pa.275kha/265; phag gi shing rta la lA ni 'od zer can ma'o// lā śūkarasyandane mārīcī vi.pra.53ka/4.80; śakaṭaḥ, o ṭam — shing rta 'dren pa'i phyugs dag gis/ /rtswa ni kham 'ga' zos pa bzhin// śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ bo.a.26kha/8.80; 'od de las kyang pad ma 'dab ma brgya stong yod pa shing rta'i 'phang lo tsam byung bar gyur to// tasyāśca prabhāyāḥ śatasahasrapatraṃ padmaṃ śakaṭacakrapramāṇamātraṃ prādurbhūtam rā.pa.251ka/152; yānam — shing rta'i steng du bzhag ste pho brang gi nang du khrid par gyur to// yānamāropya…antaḥpurāya ninyuḥ jā.mā.113ka/131; vāhanam — bzhon pa dul ba rnam pa sna tshogs kyis drangs pa'i shing rta'i khyad par bzang po rnams ni bsogs samupāvartyamāneṣu vinītavividhavāhanaskandhapratiṣṭhitayugeṣu vicitreṣu yānaviśeṣeṣu jā.mā.9ka/9
  2. rathakaḥ — glang gi shing rtame tog gi phreng bas brgyan pa gorathakān…puṣpamālyālaṃkṛtān sa.pu.30kha/53
  3. rathiraḥ, rathavidyāviśāradaḥ — shing rta ra thi shing rta'i bdag// rathiro rathiko rathī a.ko.190kha/2.8.76; ratho'syāstīti rathikaḥ, rathinaḥ, rathī ca rathira iti vā pāṭhaḥ rathavidyāviśāradasya nāmāni a.vi.2.8.76;

{{#arraymap:shing rta

|; |@@@ | | }}