shing rta mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shing rta mo
śatapatraḥ, pakṣiviśeṣaḥ — bya shing rta mo 'dab gshog sdug gu rnam pa sna tshogs dang ldan pa nānāvidharāgaruciracitrapatraḥ śatapatraḥ jā.mā.209kha/245; śatapatrakaḥ — rmig gcig pa dang wa dang spre'u dang shing rta mo dang bya rog dangde dag las gzhan pa'i bya mi ro za ba dag dang ekakhuraśṛgālamarkaṭakākeṭaka (śatapatraka bho.pā.)kāka…tadanyakuṇapakhādakapakṣi(–) vi.sū.77kha/94; dra.— de nas 'dab ma brgya pa can/ /dA rbA g+hA Ta atha syācchatapatrakaḥ dārvāghāṭaḥ a.ko.167kha/2.5.16.

{{#arraymap:shing rta mo

|; |@@@ | | }}