shoms shig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shoms shig
kri. prajñapayatu — seng ge'i khri shoms shig siṃhāsanaṃ prajñapaya vi.va.100ka/2.86; prajñāpayatu—kun dga' boshing sA la zung gi bar du de bzhin gshegs pa'i gzims khri shoms la/ sngas byang phyogs su ston cig prajñāpaya ānanda tathāgatasya antareṇa yamakaśālayoruttarāśirasaṃ mañcam a.śa.111ka/101; yujyatām — bu mo'i shing rta ni shoms shig yujyantāṃ kanyārathāḥ la.vi.63ka/83.

{{#arraymap:shoms shig

|; |@@@ | | }}