shong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shong ba
praveśaḥ — praveśaḥ 'beb pa'am shong ba mi.ko.18ka; dra.— thams cad kyis 'bru mar snod bcang bar bya'o// phul gang man chad nas phul phyed yan chad shong ba'o// dhārayet sarvaṃ tailabhājanam kauḍavāt prabhṛtyardhakauḍavāt vi.sū.97ka/117; der mi shong ba nyid yin na brungs sam thum po byas te bcer ro// asambhavatāṃ tatra bhārīkṛtya sūtaṃ vā nidhānam vi.sū.76kha/93; dper na rdza mkhan tshad dang ldan pa'i 'jim gong las bre lnga shong ba dang bre do shong ba dang bre bcu shong ba'i tshad dang ldan pa'i bum pa byed pa bzhin no// (?) yathā—kulālaḥ parimitānmṛtpiṇḍāt parimitaṃ ghaṭaṃ karoti prasthagrāhiṇam, āḍhakagrāhiṇam ta.pa.150kha/26; mda' lnga brgya shong ba'i dong gnyis thogs nas pañcaśatike dvau tūṇau baddhvā vi.va.191ka/1.66; spyod lam bzhi shong ba la'o catuṣṭayasyeryāpathānāṃ mātrasya vi.sū.33ka/41.

{{#arraymap:shong ba

|; |@@@ | | }}