shul

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shul
= lam mārgaḥ, pathaḥ — bcom ldan 'das 'di na ma he ma rungs pa mchis kyis/ shul 'dir mi gshegs su gsol bhagavan, imaṃ mārgaṃ varjaya, duṣṭamahiṣo'tra prativasati a.śa.159ka/148; panthāḥ — bshos kyang phal pa gsol mdzad cing/ /res 'ga' smyung ba dag kyang mdzad/ /nyam nga'i shul du'ang gshegs mdzad cing/ /rad rod can du'ang mnal ba mdzad// kadannānyapi bhuktāni kvacit kṣudadhivāsitā panthāno viṣamāḥ kṣuṇṇāḥ suptaṃ gokaṇṭakeṣvapi śa.bu.114kha/115; pathaḥ — yum gang du mchis/ shul ni gang nas amba, kutra gatā ? katareṇa pathena vi.va.214ka/1.90; adhvā — lam dang 'gro bya bgrod bya dang/ /shul dang 'jug bya goms dang lam/ /'khor bya dang ni rkang gcig pa// ayanaṃ vartma mārgādhvapanthānaḥ padavī sṛtiḥ saraṇiḥ paddhatiḥ padyā vartanyekapadīti ca a.ko.2151ka/2.1.15; adyate bhakṣyate pathikairatretyadhvā ada bhakṣaṇe a.vi.2.1.15; mi.ko.143ka

{{#arraymap:shul

|; |@@@ | | }}