skabs su bab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skabs su bab pa
= skabs bab I. bhū.kā.kṛ. prakṛtaḥ, prakaraṇaprāptaḥ — prakṛtamarthaṃ sādhyadharmiṇaṃ samāśritya ta.pa.32kha/513; prakṛtārthānurūpeṇa proktam ta.sa.131ka/1117; prastutaḥ — lakṣaṇanirdeśaprasaṅgena tu trirūpaṃ liṅgaṃ prastutam nyā.ṭī.47kha/91; prakrāntaḥ — tacchabdena prakrāntaṃ svabhāvavyāpakakāraṇākhyaṃ trayamabhisambadhyate ta.pa.285ka/1034; prakaraṇāpannaḥ nyā.ṭī.80ka/213; avasarāgataḥ pra.a.78ka/85; prastāvāgataḥ — atra prastāvāgatatvāt ta.pa.305ka/1069 II. saṃ.
  1. prastāvaḥ, vādaḥ — asya prastāvopasaṃhārāvasānatvād vyarthaṃ virodhodbhāvanam vā.ṭī.111ka/79
  2. avasaraḥ — lha mo lta ba'i skabs su bab bo avasaraḥ…devīdarśanasya nā.nā.267ka/31; kālaḥ — atha bodhisattvaḥ kāla idānīṃ pratisaṃmoditumiti nūpurārāvamadhureṇa svareṇa rājānamābabhāṣe jā.mā.248/144.

{{#arraymap:skabs su bab pa

|; |@@@ | | }}