skad cig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skad cig
# kṣaṇaḥ i. = yud tsam nimeṣamātram — skad cig gis ni grong khyer brgal vilaṅghya nagaraṃ kṣaṇāt a.ka.24.164 ii. triṃśatkalāparimitakālaḥ — nirvyāpārasthitau kālaviśeṣotsavayoḥ kṣaṇaḥ a.ko.
  1. 3.47 iii. pā. utpattyanantaravināśī — skad cig ni bdag nyid du red ma thag tu 'jig pa'o kṣaṇa ātmalābho'nantaravināśī abhi.bhā.192-3/569 iv. = dga' ston utsavaḥ — kṣaṇa uddharṣo maha uddhava utsavaḥ a.ko.1.7.38; nirvyāpārasthitau kālaviśeṣotsavayoḥ kṣaṇaḥ a.ko.3.3.47
  2. = skad cig ma kṣaṇikaḥ — skad cig gi dngos po la kṣaṇike vastuni nyā.ṭī.43ka/58
  3. = mgyogs pa tūrṇam, śīghram — śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam satvaraṃ capalaṃ tūrṇamavilambitamāśu ca a.ko.1.1. 59,60; capalam lo.ko.117; jhaṭitam — skad cig gi rnam pas jhaṭitākāreṇa vi.pra.49ka/4.51.

{{#arraymap:skad cig

|; |@@@ | | }}