skal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skal ba
# = bgo skal bhāgaḥ — rgyal po'i skal ba ni nas tha mal par gyur rājabhāgaḥ svābhāvikā yavāḥ saṃvṛttāḥ vi.va.158ka/1.46; ma.vyu.6510; pratyaṃśaḥ — gṛhītaḥ kenāpi me bisapratyaṃśaḥ jā.mā.200/116; vi.sū.35ka/44; aṃśaḥ a.ka.36.27; vibhāgaḥ — gang phyir skal ba ston pa yi/ shes rab sring mo zhes bya nyid bhaginīti tathā prajñā vibhāgaṃ darśayed yathā he.ta.6kha/16; upanatiḥ — zan gyi skal ba las phyed sbyin no bhojanopanaterupārdhasya dānam vi.sū.72kha/89; piṇḍaḥ — analpapiṇḍastasyābhūt pātradānāṃśasaṃbhavaḥ a.ka.4.113
  1. = sngon las bhāgyam śi.sa.42ka/39; jā.mā.35/20; daivam kā.ā.2.295; jā.mā.28/16; diṣṭiḥ kā.ā.
  2. 296; diṣṭam ṅa.ko.393
  3. = rang bzhin dhātuḥ, prakṛtiḥ — bdag dang skal ba mnyam pa matsamadhātuḥ bo.a.1.3
  4. (u.pa.) bhāk — bde ba'i skal sukhabhāk jā.mā.330/193.

{{#arraymap:skal ba

|; |@@@ | | }}