skem pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skem pa
=I. kri. (varta.; saka.; bhavi. bskam pa/bhūta. bskams pa/ vidhau skoms) śoṣayati, dra.skem byed śoṣayati bo.bhū.181ka/238; ucchoṣayati — tṛṣṇārṇavaṃ ca nocchoṣayanti da.bhū.213kha/28; śi.sa.158kha/152 II. saṃ.
  1. śoṣaḥ, sneharahitīkaraṇam — tāpaśoṣabhedastambhodvegāpadvegā rajasaḥ kāryam ta.pa.150kha/27; nyon mongs skem par rab zhugs pa kleśaśoṣapravṛttaḥ a.ka.24.170; śoṣaṇam — raśmīnāmekakāryatvaṃ pācanaśoṣaṇasamānakāryatvād sū.a.156ka/42; saṃśoṣaṇam — saṃśoṣaṇaṃ ca nārakāṇāṃ kleśānām kā.vyū.23kha/293; samucchoṣaṇam — skem par mdzad pa samucchoṣaṇakaraḥ kā.vyū.205kha/263; *praskandhaḥ (°daḥ ?) ma.vyu.6815
  2. = skem nad śoṣaḥ, rogabhedaḥ — śoṣāpasmārabhūtagrahapratiṣedhakāni da.bhū.214kha/29; śoṣāpasmārabhūtapretagrahapratiṣedhakāni ga.vyū.2kha/102 III. vi. = rid pa kṛśaḥ — ha cang yang mi skem pa nātikṛśā la.vi.72kha/98; sthūlo'ham, ahaṃ kṛśaḥ abhi.bhā.93kha/1226; sha skem pa kṛśaḥ vi.va.154kha/42.

{{#arraymap:skem pa

|; |@@@ | | }}