skon pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skon pa
# pañjaram, pakṣyādibandhanagṛham — skon par bcug pa'i bya ltar pakṣīva pañjaragataḥ rā.pa.248kha/148; tadyathāpi nāma pakṣī śakuniḥ pañjaragataḥ la.vi.195kha/298; dra.rkyon pa'i ming du snang/ rgya'am rnyi lta bu cho.ko.46; ri dwags 'dzin byed kyi rgya'am rnyi bo.ko. 133
  1. = skon bu piṭakaḥ, o kam — śastravyagrakaraḥ piṭakānādāya… māṃsānyutkartitumārabdhaḥ a.śa.88kha/79; piṭharaḥ — śakaṭairbhārairmūṭaiḥ piṭharairuṣṭrairgobhirgardabhādibhiḥ prabhūtaṃ paṇyamāropya kā.vyū. 222kha/285; = gzhong pa bo.ko.133.

{{#arraymap:skon pa

|; |@@@ | | }}