skrangs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skrangs pa
=I. saṃ.
  1. = skrangs 'bur śothaḥ, rogaviśeṣaḥ — kāye bahavaḥ kāyikā ābādhāḥ tadyathā gaṇḍaḥ…śothaḥ śrā.bhū.32kha/77; a.ko.2.
  2. 52; śvayathuḥ ma.mū.281ka/439
  3. pā. = skrang ba gaṇḍaḥ, saptaviṃśatiyogeṣu ekaḥ — viṣkambhaḥ prītiḥ āyuṣmān saubhāgyaḥ śobhanaḥ atigaṇḍaḥ sukarmā dhṛtiḥ śūlaḥ gaṇḍaḥ vṛddhiḥ dhruvaḥ śaṅkuḥ vyāghātaḥ harṣaṇaḥ vajraḥ siddhiḥ vyatipātaḥ varīyān parighaḥ śivaḥ sādhyaḥ śubhaḥ śuklaḥ brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36 II. vi. ādhmātaḥ — ādhmātapādamādhmātahastamādhmātodaramādhmātamukham śrā.bhū.51kha/123; samucchūnaḥ, samunnataḥ — śokavegasamucchūnasāśruraktekṣaṇānanān bo.a.7.9.

{{#arraymap:skrangs pa

|; |@@@ | | }}