skrod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skrod pa
=I. kri. (varta.; saka.; bhavi., bhūta. bskrad pa/ vidhau skrod) uccāṭayati; pravāsayati, dra.— skrod par byed pa II. saṃ.
  1. niṣkāsanam — niṣkāsane bhikṣuṇīvarṣakāt vi.sū.53kha/69; pravāsanam — skrod par byed pa pravāsanakarttā vi.sū.22ka/26
  2. uḍḍāyanam — bya rog skrod pa kākoḍḍāyanam vi.sū.4ka/3; bya rog gam khwa skrod nus pa kākoḍḍāyanasamarthaḥ ma.vyu.9310
  3. pā. (vina.) niṣkarṣaṇam, prāyaścittikabhedaḥ — skrod pa'i ltung byed niṣkarṣaṇaprāyaścittikam vi.sū.33ka/41; ma.vyu.8436
  4. pā. (taṃ.) uccāṭanam, abhicārakarma — rengs par byed dang skrod pa nyid stambhanoccāṭanaṃ caiva he.ta.2ka/2; skrod 'dod ma uccāṭanecchā vi.pra.45ka/4.45.

{{#arraymap:skrod pa

|; |@@@ | | }}