sku gdung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sku gdung
dhātuḥ — atularatnatvamatra buddhadhātoḥ vi.sū.15kha/17; ma.mū.204kha/223; asthi — tasya śiṣyaiḥ…mālyāmbarābharaṇacandanacūrṇavarṣaiśchannā tadasthivasudhā vasudhā babhūva jā.mā.12/6; śa.bu. 144; śarīram — samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet a.sā.50kha/29; sku gdung la sku gdung gi mchod pa byas nas śarīre śarīrapūjāṃ kṛtvā a.śa.168kha/156.

{{#arraymap:sku gdung

|; |@@@ | | }}