skul byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skul byed
= skul bar byed pa I. kri. codayati — codayatyamarān ra.vi.123kha/102; vi.pra.48ka/4. 50; saṃcodayati bo.bhū.38kha/44; prerayati ta.pa. 158ka/769; nirasyati — dhvanīn vyañjakān vāyūnnirasyati prerayati ta.pa.158ka/769 II. saṃ.
  1. codanam — skul byed med pa'i shes pa acodanaṃ jñānam ta.pa.167kha/791; praiṣaṇam — skul bar byed pas na skul ba praiṣaṇaṃ praiṣaḥ ta.pa.336ka/387; preraṇam
  2. pā. codanā — anya iti jaiminīyāḥ ta evamāhuḥ, codanaiva dharmādharmādivyavasthānibandhanamālokabhūtā sarvaprāṇabhṛtāṃ sādhāraṇaṃ cakṣuriva vyavasthitā ta.pa.130kha/712
  3. prerakatā pra.a.11kha/13
  4. = kaN Ta kA r+'i pracodanī, kaṇṭakārikāvṛkṣaḥ ṅa.ko.166; śa.ko. 93
  5. = tshangs shing nūdaḥ, brahmadāruvṛkṣaḥ cho.ko.45/rā.ko.2.918; ṅa.ko.161
  6. nā. cundaḥ, mahāśrāvakaḥ sa.pu.78ka/132; bhikṣuḥ — kauśāmbyāṃ sa vihāramakārayat yasmādbhagavatādiṣṭastasmin yātaḥ sahāyatām bhikṣuścundābhidhastasmāt so'bhūccundavihārabhūḥ a.ka.35.54 III. vi. codakaḥ — sa ebhiraṣṭābhiḥ kāraṇaiḥ samanvāgataścodako bhavati śrā.bhū.56kha/131; prerakaḥ — nāpi teṣāṃ prerakāstālvādisaṃyogavibhāgāḥ nityāḥ ta.pa.157kha/768; pra.a.7-5/13; prerikā pra.a. 12kha/14; pra.a.11kha/13; prerayitā pra.a.127ka/136.

{{#arraymap:skul byed

|; |@@@ | | }}