skur ba 'debs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skur ba 'debs pa
# kri. apavadati — na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate, nāpavadati nāvasādayati sa.pu.106kha/171; apavadate bo.bhū.93kha/119; apavādaṃ karoti abhi.bhā.88ka/1207
  1. saṃ. apavādaḥ — skur ba 'debs pa'i mtha' apavādāntaḥ abhi.sa.bhā.107ka/144; abhi.bhā.48kha/1057; avavādaḥ — skur ba 'debs pa'i ltung byed avavādaprāyaścittikam vi.sū.30ka/38; abhyākhyānam — na jātu sukhito bhavatyabhyākhyānabahulaśca paṇḍakaśca nityadāsaśca śi.sa.44kha/42; asvākhyānam — asvākhyānaprāyaścittikam vi.sū.45kha/57; pratikṣepaḥ pra.a. 35ka/40; dhvaṃsanam vi.sū.45ka/57; anudhvaṃsanam — mi bsten pas skur ba 'debs na sbom po'o sthūlamasevanenānudhvaṃsane vi.sū.21kha/26
  2. vi. apavādakaḥ — āryāṇāmapavādakāḥ abhi.sphu.266kha/1084; apavādī — sukhāpavādī abhi.bhā. 4kha/880; apavādikā — samudayāpavādikāyāṃ mithyādṛṣṭyām abhi.sphu.98ka/776; parivādakaḥ sa.pu.103ka/164.

{{#arraymap:skur ba 'debs pa

|; |@@@ | | }}