skyabs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skyabs
# śaraṇam i. rakṣitā — srid pa'i 'jigs pas nyen pa'i skyabs śaraṇaṃ bhavabhīrūṇām śa.bu. 98; parāyaṇaṃ tvaṃ śaraṇaṃ ca me mune jā.mā.353/207; tatparyāyāḥ : trāṇam — puṇyamekaṃ tadā trāṇam bo.a.2.42; paritrāṇam a.ka.106.11; dvīpaḥ ma.vyu.1749 śaraṇyam — jagaccharaṇyaḥ ra.vi.1.79; śaraṇatā — śaraṇatā aśaraṇeṣu śi.sa. 157ka/151; gatiḥ — bdag la gzhan ni skyabs ma mchis nānyā me vidyate gatiḥ pra.si.3.16 ii. buddhasya paryāyaḥ ma.vyu.38; cho.ko.49 iii. pā. buddhādiratnatrayaḥ — skyabs su 'gro ba śaraṇagamanam sū.a.134ka/9; skyabs gsum du 'gro ba triśaraṇagamanam ma.vyu.8688
  1. kuṭiḥ; kuṭī — sbrang skyabs maśakakuṭiḥ vi.sū.71kha/88; vi.sū. 66ka/83; bshang ba dang gci ba'i skyabs de gnyis su varcaḥprasrāvakuṭyoḥ vi.sū.62ka/78.

{{#arraymap:skyabs

|; |@@@ | | }}