skye ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skye ba
=I. kri. (varta., bhavi.; aka.; bhūta. skyes pa)
  1. (varta.) i. = 'byung ba utpadyate — anyadutpadyate, anyanniruddhyate abhi.sphu.120kha/818; samutpadyate ta.pa.240ka/195; upapadyate — tshangs pa'i 'jig rten du skye'o brahmaloka upapadyate śi.sa. 92kha/92; jāyate — 'bras bu skye jāyate phalam la.sū.122ka/69; upajāyate (the tshom° saṃśayaḥ°) ta.pa.134kha/3; ta.pa.7kha/460; samupajāyate ta.pa. 116kha/684; abhijāyate abhi.bhā.92ka/1220; ājāyate — ātmātmīyagrāhadvayavyupaśamānnairātmyadvayamājāyate la.a.146ka/93; prajāyate — dvitīye kṣaṇe kāryaṃ prajāyate ta.pa.251ka/217; sañjāyate ta.pa.223kha/916; udeti — yatrodeti prakaṭamamṛtād utkaṭaḥ kālakūṭaḥ a.ka.40.79; samudeti ta.pa. 138ka/9; udayate — kleśopakleśagaṇā viditasvarūpā evodayante vyayante ca ta.pa.297ka/1056; prasavati — ayaṃ tato'saṃkhyeyataraṃ puṇyaṃ prasavati bo.pa.20; prasūyate — ‘pumān pumān’ iti pratyayaḥ prasūyate ta.pa.259ka/235; samudbhavati — svabhāvata eva bhāvānāṃ pratiniyatarūpāḥ śaktayaḥ samudbhavanti ta.pa.220kha/912 ii. = gong du 'phel ba rohate vi.pra.248kha/2.61; virohati — tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat la.a.76kha/25; vardhati sa.pu.49ka/86; vardhate — suvarṇaṃ vajraṃ ca mahāmate samadhāraṇaṃ kalpasthitā api tulyamānā na hīyante na vardhante la.a.149kha/96; vivardhate ma.vyu.5313
  2. (bhavi.) upapatsyate — kuśalamūlairyatra yatropapatsyante, tatra tatra satkṛtāśca bhaviṣyanti, gurukṛtāśca śi.sa. 169kha/167
  3. (ṇya.) janayati — sems las su rung ba skye ba cittasya kalyatāṃ janayati vi.va.157ka/1.45; nivartayati — mi skye na nivartayati ma.vyu.7414; rohayati — vicitrāḥ phalavṛkṣāśca rohayanti samantataḥ su.pra.44kha/88 II. saṃ.
  4. = rang gi ngo bo thob pa'am 'byung ba utpattiḥ, svarūpalābhaḥ — utpattiḥ svarūpalābho yasyāsti tadutpattimat nyā.ṭī.63ka/157; utpādaḥ ta.sa.42ka/426; ta.pa. 153ka/30; samutpādaḥ ra.vi.75kha/3; janma ta.pa. 240kha/195; prasavaḥ — aṅkurādiprasavaḥ abhi.sphu.253kha/1060; phalaprasavakāle ta.pa.247ka/209; prasūtiḥ ta.pa.292kha/297; upapattiḥ — dga' ldan gyi gnas la sogs par skye ba tuṣitabhavanādyupapattiḥ sū.a.251ka/169; jātiḥ — nges pa skye ba'i phyir niścayajātitaḥ ta.pa.244kha/961; bhavaḥ — skye ba'i sred pa bhavatṛṣṇā abhi.sphu.103ka/785; udbhavaḥ ta.sa. 48kha/481; samudbhavaḥ — ato nāsti pāramparyasamudbhavaḥ ta.sa.48kha/482; sambhavaḥ — sattvāḥ kravyādakulasaṃbhavāḥ la.a.157kha/105; bhūtiḥ — yā ca sambandhino dharmād bhūtirdharmiṇi jñāyate pra.vā.
  5. 62; udbhūtiḥ kā.ā.3.175; sambhūtiḥ ta.sa.4kha/67; āvirbhāvaḥ ta.pa.239ka/949; prādurbhāvaḥ ta.pa.153ka/30; udayaḥ — tadā na sambhavennairātmyadarśanodayāvakāśaḥ ta.pa.296ka/1054; samudayaḥ — vedanānāṃ samudayaṃ cāstaṃgamaṃ ca a.śa.281ka/258; āyaḥ — cittacaittāyadvārārtha āyatanārthaḥ abhi.bhā. 131-3/59; sargaḥ ( sṛṣṭiḥ, utpāda iti yāvat ta.pa.54) ta.sa.3kha/54; utpādanam — 'jig rten las 'das pa'i shes rab skye bar rung ba nyid lokottaraprajñotpādanayogyatā sū.a.149kha/32; upapādanam — ātmabhāvasyopapādanamupapattiḥ abhi.bhā.7ka/888; jananam a.ka.10.77; upajananam vā.ṭī.87kha/44; utthānam — so skye ba dantotthānam vi.pra.226kha/2.14; sbyin pa las skye'o dānādutthānam vi.sū. 11kha/12
  6. = gong du 'phel ba vṛddhiḥ ma.vyu.7445; abhivṛddhiḥ — bījāvaropaṇaṃ mokṣabhāgīyotpādanam śasyābhivṛddhiḥ nirvedhabhāgīyotpattiḥ abhi.sphu.174ka/921; prarohaḥ — myu gu la sogs pa rnams skye ba aṃkurādīnāṃ prarohaḥ vi.pra.228ka/2.20; prarohaṇam — 'di la skye ba'i chos nyid med par yang 'dra nāstyasya prarohaṇadharmateti ca vi.sū.4ka/4
  7. = tshe rabs janma — skye ba snga ma prāgjanma a.ka.16.18; skye ba 'di la asmin janmani ta.sa.71ka/664; skye ba 'dzin pa janmaparigrahaḥ @pra.a.28ka/95; jātiḥ — skye ba 'di la asyāṃ jātau śi.sa.95kha/95; bdag gi skye ba zad do kṣīṇā me jātiḥ la.a.80ka/27; gatiḥ — las med na ni skye ba'i mtshams mi sbyor vinā na karmāsti gatiprabandhaḥ jā.mā.411/241; jīvitam — dhikkilviṣaviṣaspṛṣṭaṃ naṣṭaśīlasya jīvitam a.ka.31.36
  8. = yang skye ba pratyājātiḥ — ucceṣu kuleṣu pratyājātiḥ kulasaṃpat bo.bhū.18ka/19
  • pā.
  1. jātiḥ
  2. dvādaśāṅgapratītyasamutpādasya aṅgam — srid pa'i rkyen gyis skye ba bhavapratyayā jātiḥ su.pra.51ka/102
  3. saṃskṛtalakṣaṇam — skye ba dang rga ba dang gnas pa dang mi rtag pa zhes bya ba bzhi po 'di dag di 'dus byas kyi mtshan nyid dag yin no//…skye bas skyed par byed do// jātiḥ jarā sthitiḥ anityatā ceti catvārīmāni saṃskṛtalakṣaṇāni…jātirjanayati ta.pa.86kha/625 ii. = rnam par shes pa dang po 'byung ba upapattiḥ, prathamavijñānasya prādurbhāvaḥ śi.sa.140kha/135; skye ba dang 'pho ba phra ba la 'jug pa'i ye shes cyutyupapattisūkṣmapraveśajñānam da.bhū.266ka/58 iii. utpādaḥ — skye ba dang dgag pa utpādanirodhaḥ śi.sa.145kha/140 III. vi. jātam — bar chod par skye ba'i dngos po gang vicchinnaṃ yajjātaṃ vastu ta.pa.280kha/274; dogs pa skye ba zhes bya ba ni skyes bu'o jātāśaṅkasyeti puṃsaḥ ta.pa.226ka/920; samupajātam — chur 'khrul pa skye ba'i skyes bu samupajātasalilavibhramasya puṃsaḥ ta.pa. 243ka/957; upapadyamānaḥ — upapadyamānānāṃ ca rāgadveṣamohānām vi.sū.95ka/114; samutpadyamānaḥ ta.pa.293ka/298; jāyamānaḥ — nirudhyamāne kāritraṃ dvau hetū kurutaḥ trayaḥ jāyamāne abhi.ko.2.63; utpādyam — teṣāṃ satāṃ kimutpādyaṃ hetvādisadṛśātmanām ta.sa.2kha/32; ruhaḥ — sa las skye ba mahīruhaḥ ra.vi.4.75; jā — mngal nas skye ba jarāyujāḥ ma.vyu.2279; janakaḥ — yang srid pa skye ba'i las punarbhavajanakaṃ karma śi.sa.125ka/121; jātakaḥ — skye ba'i zla ba bdun pa la sogs pa rnams kyis saptādibhirmāsairjātakasya vi.pra.45kha/4.47.

{{#arraymap:skye ba

|; |@@@ | | }}