skyed byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skyed byed
=I. kri. = skyed par byed
  1. janayati — pratighātamapanīya premagauravaṃ janayati bo.bhū.140ka/180; upajanayati pra.a.9kha/11; saṃjanayati — mthu skyed par byed sthāma saṃjanayati śi.sa.104ka/103; janyate — the tshom skyed par byed saṃśayo janyate ta.pa.137ka/6; utpādayati ta.sa.38ka/394; upajāyate pra.a.36kha/41; udayamāsādayati — na cāpi yato yat prathamataramutpadyamānaṃ niścitaṃ tat tato'nyasmāt prathamataramudayamāsādayati ta.pa.98kha/647; niṣpādayati pra.a.9-3/17; pratisandhatte — pratibhāḥ pratisandhatte svānurūpāḥ svabhāvataḥ pra.vā.2.109; āviṣkurute — parāpyasau me jananī nijeva vātsalyamāviṣkurute sadaiva a.ka.59.26; sūte a.ka.55.1; prasūte — ātmīyagrahaṃ prasūte ta.pa.295kha/1053; utpadyate — tasya ca vaktṛprayatnasamutthena vāyunā saṃyogavibhāgā utpadyante ta.pa. 141ka/734; ādhatte — nus pa skyed par byed do śaktimādhatte ta.pa.143ka/737; vidhatte — bhramaṃ vidhatte a.ka.22.94
  2. vardhate — āśu vardhate hradasthamiva paṅkajam vi.va.207kha/1.82; vardhyate — de ma ma brgyad po dag gisskyed par byed so'ṣṭābhiḥdhātrībhiḥ…vardhyate vi.va.207kha/1.82; virohayati — vicitrāṇi ca kuśalamūlaśasyāni virohayati bo.bhū.184ka/242 II. saṃ.
  3. jananam — harṣajananam a.ka.78.21; utpādanam — jñānotpādanaśaktiḥ ta.pa.166kha/789; niṣpādanam — svamaṇḍalaṃ svamantreṇa niṣpādanavidhiḥ gu.sa. 105ka/32; niṣpattiḥ pra.a.9-3/17; prasavaḥ — avikalaphalaprasavaḥ a.ka.104.28; utthāpanam — anekasambandhyupakāra eva tasya sāmarthyaṃ nānekaśabdotthāpanam vā.ṭī.149-2/26; prasarpaṇam — bde ba thams cad skyed byed pa sarvasaukhyaprasarpaṇam jñā.si.221/141
  4. kārakaḥ, kārakahetuḥ pra.a. 44ka/50
  5. janakaḥ, pitā cho.ko.55/rā.ko.2.505
  6. = sa gzhi pṛthvī, bhūmiḥ a.ko.2.1.2; bo.ko.158
  • nā. janakaḥ, videharājaḥ me.dū.141kha/1.1 III. vi.
  1. janakaḥ — anyonyajanakāḥ la.a.178ka/142; ta.pa.173ka/803; utpādakaḥ — skyed par byed pa'i nus pa utpādakaśaktiḥ ta.pa.147ka/746; jananī — gegs ni skyed par byed pa vighnajananī a.ka.82.15; sangs rgyas thams cad skyed byed jananī sarvabuddhānām gu.si.1.10; janikā pra.vā.2.372; ta.pa.86kha/625; utpādikā — don yongs su gcod pa skyed par byed pa'i nus pa arthaparicchedotpādikā śaktiḥ ta.pa.222kha/914; āvahaḥ — bde ba skyed byed sukhāvahāḥ vi.va.127ka/1.16
  2. vardhanaḥ — sa mūkapaṅgurnāmābhūd bandhūnāṃ duḥkhavardhanaḥ a.ka.37.32; saṃvardhakaḥ śrā.bhū. 64ka/151.

{{#arraymap:skyed byed

|; |@@@ | | }}