skyed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skyed pa
=I. kri. (varta.; saka.; bhavi., bhūta. bskyed pa/vidhau skyed)
  1. janayati — spro ba skyed utsāhaṃ janayati śi.sa.104ka/103; saṃjanayati — kuśalamūlāni saṃjanayati bo.bhū.139ka/178; utpādayati bo.bhū.74ka/95; prasavati — ayaṃ tato'saṃkhyeyataraṃ pāpaṃ prasavati śi.sa.53ka/51; prasūyate — ataḥ kuśalaṃ punarayatnata eva prasūyate bo.pa.20; arpayati — tathā hi kila sauraṃ tejastejasvinaṃ vṛtterarpayati ta.pa.148kha/750
  2. saṃvardhayati — ye saddharmaṃ na jānanti, kleśatamondhakāraṃ ca saṃvardhayanti sa.pu.52ka/92
  3. avaropyate — kuśalamūlāni avaropitāni avaropayiṣyante'varopyante ca a.sā.131kha/75 II. saṃ.
  4. jananam — vijñānajanane yogyaṃ ghaṭaṃ janayan pradīpādirjanaka eva ta.pa.173ka/803; utpādanam — tadutpādanasamartho hetuḥ abhi.sphu.258kha/1071; prasavanam — puṇyaviśeṣaprasavanataḥ abhi.sa.bhā.109ka/146; utpattiḥ — jñānotpattau samarthaḥ ta.pa.180kha/822; utpādaḥ — sargaḥ sṛṣṭiḥ, utpāda iti yāvat ta.pa.168ka/55; janma — nges pa skyed pa la ltos nas niścayajanmāpekṣayā ta.pa. 224ka/917; prasavaḥ tri.bhā.159kha/66; udayaḥ ta.sa.69kha/652; samudayaḥ — tasyaivaṃ bhavati imā vedanāḥ kiṃnidānāḥ kiṃsamudayāḥ kiṃjātīyāḥ kiṃprabhāvā iti a.śa.281ka/257; sambhavaḥ ta.sa. 65ka/612; sūtiḥ a.ka.108.72; sargaḥ — 'byin pa ste skyed pa'i sngar sṛṣṭeḥ sargāt prāk ta.pa. 190kha/97; sṛṣṭiḥ vi.pra.259kha/2.68; ādhānam — yon tan skyed pa guṇādhānam bo.bhū.135ka/174; utthāpanam ma.vyu.6432; upārjanam — skyed pa skyes bu byed pa nyid puruṣakāramupārjanam he.ta.21kha/68; dānam — 'bras bu skyed pa phaladānam abhi.sphu.117kha/812
  5. prarohaḥ — bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat vā.ṭī.105kha/69
  6. ropaṇā — tatra dānādīnāṃ ropaṇā yā parasaṃtāne pratiṣṭhāpanā abhi.sa.bhā.81kha/111 III. vi.
  7. janakaḥ — tatra yo'sāvaṣṭavidho mithyāvikalpo bālānāṃ trivastujanakaḥ bo.bhū.33kha/37; saṃjanakaḥ — buddhotpādasaṃjanakānāṃ kuśalamūlānāmantarāyaḥ sthito bhavati śi.sa.52ka/50; samutthāpakaḥ — de dag skyed pa 'dzin pa yi/ shes pa tatsamutthāpakagrāhijñānāni ta.sa.98kha/874; jananī — mohajananī a.ka.29.59; saṃjananī la.vi.141kha/208; janikā la.vi.200ka/303; janayitrī — skyed pa'i ma mātā janayitrī sa.pu.170ka/258
  8. saṃvardhakaḥ — tathāhi bodhisattvasya mātāpitaraṃ paramagurusthānīyamāpāyakaṃ poṣakaṃ saṃvardhakam bo.bhū. 71ka/83; vardhanī — shes rab skyed pa prajñāvardhanī ka.ta.1038.

{{#arraymap:skyed pa

|; |@@@ | | }}