skyes bu seng ge

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skyes bu seng ge
puruṣasiṃhaḥ, puruṣaśreṣṭhaḥ, buddhaparyāyaśca — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate…puruṣasiṃha ityucyate la.vi.205ka/308; namaste puruṣasiṃha sarvānarthanivāraka ma.mū.90kha/3; satpuruṣairmahāpuruṣairatipuruṣaiḥ…puruṣasiṃhaiḥ puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ a.sā. 294ka/166; evaṃ khalu bhikṣavo bodhisattvena rātryāṃ paścime yāme'ruṇodghāṭanakālasamaye nandīmukhyāṃ rātrau yatkiṃcitpuruṣeṇa satpuruṣeṇātipuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣanāgena puruṣasiṃhena…puruṣadamyasārathinā evaṃbhūtenāryeṇa jñānena jñātavyaṃ boddhavyaṃ prāptavyaṃ draṣṭavyaṃ sākṣātkartavyam la.vi.169kha/253

{{#arraymap:skyes bu seng ge

|; |@@@ | | }}