skyes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skyes pa
=I. kri. (skye ba ityasya bhūta.)
  1. ajāyata — skyes gyur ajāyata a.ka.3.24; jāto bhavati — yo hyajāto dharmaḥ so'nāgataḥ, yo jāto bhavati na ca vinaṣṭaḥ sa varttamānaḥ, yo vinaṣṭaḥ so'tīta iti abhi.bhā.240kha/810 *2. jāyate — yad balājjāyate yattat phalaṃ puruṣakārajam abhi.ko.2.58; sañjāyate la.a.118ka/64; prasūyate — evaṃrūpeṇa vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate a.sā.163ka/92; utpadyate — bzlas dang mchod pa'i cho ga rnams/ gnyis med (rim nyid) las ni rang nyid skyes japapūjāvidhānaṃ ca svayamutpadyate kramāt a.kra.40; pra.a.83ka/90; utpādayati — kauravyo janakāyastasmin prāsāde'tyarthaṃ prasādamutpādayati a.śa.36kha/32; udeti — iha yasmād viṣayād vijñānamudeti tadviṣayasadṛśaṃ tad bhavati nyā.ṭī.45kha/81; janma pratilebhe jā.mā.342/200; vardhate — ghṛtakumbhe mūṣikā yadvatsaha śukreṇa vardhate la.a.165kha/117 II. saṃ.
  2. utpattiḥ — rnam par shes pa skyes pa las sngar prāgvijñānotpatteḥ ta.pa.222kha/914; utpādaḥ pra.a.13-4/27; udayaḥ — gnyen po skyes pa pratipakṣodayaḥ abhi.sphu.142kha/860; janma — skyes pa'i nyin pa janmadinam a.ka.37.27; bhūtiḥ — bhūtebhyo bhūtirasya na ta.sa.68kha/639; sambhavaḥ — mālāmādāya dvīpasaṃbhavām a.ka.14.78; prabhavaḥ abhi.bhā.4kha/880; utthānam — byis pa'i so skyes pa na bālasya dantotthāne vi.pra.56ka/4.98
  3. = mi pho naraḥ — skyes pa dang bud med naranārī vi.pra.252ka/2.65; naranārīgaṇāḥ a.sā.42kha/24; puruṣaḥ — strīpuruṣadārakadārikābhiḥ bo.bhū.124kha/160; pumān — skyes pa dang bud med kyi gzugs su puṃstrīrūpam ta.si.255/169; śi.sa.175kha/173; ramaṇaḥ a.ka.10.80
  4. varaḥ — bag mar slong ba'i skyes pa varaḥ…varaṇārthī a.ka.40.193
  5. apatyam — tshangs pa las skyes bram ze brahmaṇo'patyaṃ brāhmaṇaḥ pra.a.6-5/11
  6. pā. jātā, adhimuktibhedaḥ — jātājātā grāhikā grāhyabhūtā… yuktā'yuktā saṃbhṛtā'saṃbhṛtā ca gāḍhaṃ viṣṭā dūragā cādhimuktiḥ sū.a.10.2, 3; jātā atītapratyutpannā sū.a.162ka/52
  7. yoniḥ — snyan pa grong pa nyid min skyes/ brjod bya yi ni nyams dag bstan vācyasyāgrāmyatā yonirmādhurye darśito rasaḥ kā.ā.2.289; kun tu dbye ba las skyes pa/ de dag dbye ba shin tu mang atyantabahavaḥ teṣāṃ bhedāḥ saṃbhedayonayaḥ kā.ā.3.3 III. bhū.kā.kṛ.
  8. jātaḥ — jāto bhavati tathāgatakule bo.bhū.168ka/223; sañjātaḥ a.ka.24. 142; upajātaḥ — the tshom skyes pa upajātaḥ saṃśayaḥ ta.pa.249ka/971; samupajātaḥ — gshog pa skyes pa samupajātapakṣaḥ ta.pa.309kha/1081; nirjātaḥ — bsod nams las skyes pa puṇyanirjātam vi.va.158ka/1. 46; prajātaḥ a.ka.108.107; utpannaḥ ta.pa.31ka/509; samutpannaḥ ta.sa.110ka/957; upapannaḥ śrā.bhū.8kha/19; prasūtaḥ ta.pa.136ka/723; sambhūtaḥ ra.vi.110ka/68; uditaḥ pra.vā.2.420; janitaḥ ta.sa.100ka/884; upajanitaḥ ta.pa.241ka/197; rūḍhaḥ — nga rgyal skyes pa rūḍhāhaṃkāram kā.ā.2.272
  9. vivṛddhaḥ — nags khung dag tu skyes pa'i ri bong la vane vivṛddhasya śaśasya a.śa.105ka/94 IV. vi. jā — las las skyes pa karmajam pra.a.15-5/35; ruhaḥ — mtsho skyes saroruham a.ka.68.108; saṃrohī — pad ma chu las skyes pa kamalaṃ jalasaṃrohi kā.ā.2.187.

{{#arraymap:skyes pa

|; |@@@ | | }}